भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

उपदेशसाहस्री / उपदेश ८ / आदि शंकराचार्य

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

चितिस्वरूपं स्वत एव मे मते रसादियोगस्तव मोहकारितः।
 अतो न किंचित् तव चेष्टितेन मे फलं भवेत् सर्वविशेषहानतः॥

विमुच्य मायामयकार्यतामिह प्रशान्तिमायाह्यसदीहितात् सदा।
 अहं परं ब्रह्म सदा विमुक्तवत् तथाजमेकं द्वयवर्जितं यतः॥

सदा च भूतेषु समोऽस्मि केवलो यथा च खं सर्वगमक्षरं शिवम्।
 निरन्तरं निष्कलमक्रियं परं ततो न मेऽस्तीह फलं तवेहितैः॥

अहं ममैको न तदन्यदिष्यते तथा न कस्याप्यहमस्म्यसञ्गतः।
 असञ्गरूपोऽहमतो न मे त्वया कृतेन कार्यं तव चाद्वयत्वतः॥

फले च हेतौ च जनो विषक्तवानिति प्रचिन्याहमतो विमोक्षणे।
 जनस्य संवादमिमं प्रक्ळ्प्तवान् स्वरूपतत्त्वार्थविबोधकारणम्॥

संवादमेतं यदि चिन्तयेन् नरो विमुच्यतेऽज्ञानमहाभयागमात्।
 विमुक्तकामश्च तथा जनः सदा चरत्यशोकः सम आत्मवित् सुखी॥