भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए
Changes
Kavita Kosh से
<poem>
चतुर्थो अध्याय
<span class="upnishad_mantra">
इमं विवस्वते योगं प्रोक्तवानहमव्ययम्।
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्॥४-१॥
</span>
अति आदि कल्प कौ योग अमर,
श्री कृष्ण कहयो, यहि सूरज सों;
फिर सूरज आपुनि सुत मनु सों,
मनु इक्षवाकु पुनि सुत निज सों
<span class="upnishad_mantra">एवं परम्पराप्राप्तमिमं राजर्षयो विदुः।स कालेनेह महता योगो नष्टः परन्तप॥४-२॥</span>
यहि रीति सों योग कौ मर्म महा,
राजर्षिंन कौ विदित भयौ.
बहु काल सों योग यहि अर्जुन,
इह लोक सों लोप-विलुप्त भयौ
<span class="upnishad_mantra">स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः।भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम्॥४-३॥</span>
यहि मर्म पुरातन, योग महा,
हे अर्जुन! मैं तोसों कहिबौ.
तू मेरौ सखा, प्रिय भक्त महा,
निज आपुनि बानी सों कहिबौ
<span class="upnishad_mantra">अपरं भवतो जन्म परं जन्म विवस्वतः।कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति॥४-४॥</span>
अर्जुन उवाच
जन्में है आप अबहीं भगवन ,
सों कैसे समझूँ हे माधव!
यहि योग तौ आदि सनातन है
<span class="upnishad_mantra">बहूनि मे व्यतीतानि जन्मानि तव चार्जुन।तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप॥४-५॥</span>
श्री कृष्ण उवाच
सुनि अर्जुन! तोरे और मोरे,
सबहीं तू जानाति नाहीं पार्थ,
और मोसों कछु अज्ञात नहीं
<span class="upnishad_mantra">अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन्।प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया॥४-६॥</span>
अविनासी सरूप अजन्मा हूँ,
सब प्रानिन के हित ब्रह्मा हूँ,
आपुनि प्रकृति वश मैं करिकै,
माया के योग सों जन्मा हूँ
<span class="upnishad_mantra">यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्॥४-७॥</span>
जब धर्म धरा पे नसावत है,
अधर्महूँ पाँव पसावत है,
तब धरनी-धर तन धारे धरा पर ,
धर्म को आनि बचावत हैं
<span class="upnishad_mantra">परित्राणाय साधूनां विनाशाय च दुष्कृताम्।धर्मसंस्थापनार्थाय सम्भवामि युगे युगे॥४-८॥</span>
फिर साधुन के उद्धारण कौ,
और दुष्ट दलन संहारण कौ,
युग मांहीं धरम प्रसारण कौ.
प्रगटत हूँ सृष्टि संवारण कौ
<span class="upnishad_mantra">जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः।त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन॥४-९॥</span>
हे अर्जुन! मोरे जनम करम,
तौ दिव्य, जो अथ जाने कोऊ .
तिन जनम -मरण मिटी जाति सबहिं,
मोहे जानि, के मोहे पावै सोऊ
<span class="upnishad_mantra">वीतरागभयक्रोधा मन्मया मामुपाश्रिताः।बहवो ज्ञानतपसा पूता मद्भावमागताः॥४-१०॥</span>
भय राग व् क्रोध विहीन भये,
शरणागत , लीन अनूप भये.
तप भक्ति, ज्ञान पुनीत जना,
मोहे पाय के मोरे सरूप भये
<span class="upnishad_mantra">ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्।मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥४-११॥</span>
हे अर्जुन! मोरे सरूपहीं कौ,
जो जैसो भजे, मैं तैसे भजूं ,
जेहि ज्ञानी मर्म को जानि भये ,
मग मोरे चलें , तिन नाहीं तजूं
<span class="upnishad_mantra">काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः।क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा॥४-१२॥</span>
इहि लोक मांहीं मानुष करमन,
फल हेतु पूजते देवन कौ,
जन पाय रहे रिद्धि-सिद्धि ,
सों, वेग सों पूजत देवन कौ
<span class="upnishad_mantra">चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः।तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम्॥४-१३॥</span>
सब ब्रह्मण ,क्षत्रिय, वैश्य ,शूद्र
गुण-कर्म विभाजक करता मैं,
जग रच्यो रचयिता अविनाशी,
कर्ता हूँ , तथापि अकर्ता मैं
<span class="upnishad_mantra">न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा।इति मां योऽभिजानाति कर्मभिर्न स बध्यते॥४-१४॥</span>
बिनु स्पर्हा फल-करमन में
फल कर्म मोहे लपटात नहीं,
यहि भांति तत्व सों जानि मोहे
वे करमन मांहीं बंधात नहीं
<span class="upnishad_mantra">एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः।कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम्॥४-१५॥</span>
जिन पूर्व जनान , मुमुक्ष भये
तिन ऐसो कर्म सदा ही कियौ,
इन पुरखन के अनुसार करम,
हे अर्जुन! सत्या प्रथा करियौ
<span class="upnishad_mantra">किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः।तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात्॥४-१६॥</span>
सुनि कर्म-अकर्म की परिभाषा,
ज्ञानिहूँ यहि विषय विमोहित हैं,
तस कर्म को सत्व कहूं, तोसों,
भव् बांध कटे तुम्हारो हित है
<span class="upnishad_mantra">कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः।अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः॥४-१७॥</span>
सुनि कर्म-अकर्म कौ रूप यथा ,
विकर्म को बोध धनञ्जय हो,
गति करमन की अति वक्र गहन,
तेरौ करम-मरम सों परिचय हो
<span class="upnishad_mantra">कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः।स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत्॥४-१८॥</span>
जिन कर्म कियौ पर कर्ता कौ,
नाहीं भाव धरै, सों अकर्ता है.
तिन मानुष उत्तम ज्ञानिन में,
वही योगी करम कौ कर्ता है
<span class="upnishad_mantra">यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः।ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः॥४-१९॥</span>
बिनु चाह बिनु संकल्पन के,
कारज होवत हैं , जन जेहि के,
ज्ञानी अतिशय सगरे ही करम,
ग्यानानल दग्ध भये तेहि के
<span class="upnishad_mantra">त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः।कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः॥४-२०॥</span>
जन ऐसो ब्रह्महिं तृप्त रहे,
कर्तापन कौ अभिमान नहीं,
करै कर्म अकर्ता भाव हिया,
कर्तापन कौ कछु भान नहीं.
<span class="upnishad_mantra">निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः।शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्॥४-२१॥</span>
जिन चित्त, देह कौ जीत लियो,
और त्याग दियो सब भोगन कौ.