भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

"उपदेशसाहस्री / उपदेश ४ / आदि शंकराचार्य" के अवतरणों में अंतर

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
('{{KKGlobal}} {{KKRachna |रचनाकार=आदि शंकराचार्य |अनुवादक= |संग्रह=...' के साथ नया पन्ना बनाया)
 
 
पंक्ति 8: पंक्ति 8:
 
<poem>
 
<poem>
 
अहंप्रत्ययबीजं यदहंप्रत्ययवत्स्थितम्।
 
अहंप्रत्ययबीजं यदहंप्रत्ययवत्स्थितम्।
::नाहंप्रत्ययवह्न्युष्टं कथं कर्म प्ररोहति॥
+
::नाहंप्रत्ययवह्न्युष्टं कथं कर्म प्ररोहति॥
  
 
दृष्टवच् चेत् प्ररोहः स्यान् नान्यकर्मा स इष्यते।
 
दृष्टवच् चेत् प्ररोहः स्यान् नान्यकर्मा स इष्यते।
तन्निरोधे कथं तत् स्यात् पृच्छामो वस्तदुच्यताम्॥
+
::तन्निरोधे कथं तत् स्यात् पृच्छामो वस्तदुच्यताम्॥
  
 
देहाद्यारम्भसामर्थ्याज् ज्ञानं सद्विषयं त्वयि।
 
देहाद्यारम्भसामर्थ्याज् ज्ञानं सद्विषयं त्वयि।
::अभिभूय फलं कुर्यात् कर्मान्ते ज्ञानमुद्भवेत्॥
+
::अभिभूय फलं कुर्यात् कर्मान्ते ज्ञानमुद्भवेत्॥
  
 
आरब्धस्य फले ह्येते भोगो ज्ञानं च कर्मणः।
 
आरब्धस्य फले ह्येते भोगो ज्ञानं च कर्मणः।
::अविरोधस्तयोर्युक्तो वैधर्म्यं चेतरस्य तु॥
+
::अविरोधस्तयोर्युक्तो वैधर्म्यं चेतरस्य तु॥
  
 
देहात्मज्ञानवज् ज्ञानं देहात्मज्ञानबाधकम्।
 
देहात्मज्ञानवज् ज्ञानं देहात्मज्ञानबाधकम्।
::आत्मन्येव भवेद् यस्य स नेच्छन्नपि मुच्यते॥  
+
::आत्मन्येव भवेद् यस्य स नेच्छन्नपि मुच्यते॥  
 
</poem>
 
</poem>

14:03, 9 जुलाई 2014 के समय का अवतरण

अहंप्रत्ययबीजं यदहंप्रत्ययवत्स्थितम्।
नाहंप्रत्ययवह्न्युष्टं कथं कर्म प्ररोहति॥

दृष्टवच् चेत् प्ररोहः स्यान् नान्यकर्मा स इष्यते।
तन्निरोधे कथं तत् स्यात् पृच्छामो वस्तदुच्यताम्॥

देहाद्यारम्भसामर्थ्याज् ज्ञानं सद्विषयं त्वयि।
अभिभूय फलं कुर्यात् कर्मान्ते ज्ञानमुद्भवेत्॥

आरब्धस्य फले ह्येते भोगो ज्ञानं च कर्मणः।
अविरोधस्तयोर्युक्तो वैधर्म्यं चेतरस्य तु॥

देहात्मज्ञानवज् ज्ञानं देहात्मज्ञानबाधकम्।
आत्मन्येव भवेद् यस्य स नेच्छन्नपि मुच्यते॥