भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

"राघवयादवीयम् / वेंकटाध्वरि" के अवतरणों में अंतर

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
('{{KKGlobal}} {{KKRachna |रचनाकार=वेंकटाध्वरि |अनुवादक= |संग्रह= }} {{KKC...' के साथ नया पृष्ठ बनाया)
 
 
पंक्ति 7: पंक्ति 7:
 
{{KKCatSanskritRachna}}
 
{{KKCatSanskritRachna}}
 
<poem>
 
<poem>
राघवयादवीयम् रामस्तोत्राणि
+
'''राघवयादवीयम् रामस्तोत्राणि'''
 +
 
 
वंदेऽहं देवं तं श्रीतं रन्तारं कालं भासा यः ।
 
वंदेऽहं देवं तं श्रीतं रन्तारं कालं भासा यः ।
 
रामो रामाधीराप्यागो लीलामारायोध्ये वासे ॥ १॥
 
रामो रामाधीराप्यागो लीलामारायोध्ये वासे ॥ १॥
 
+
'''विलोमम्:'''
विलोमम्:
+
 
सेवाध्येयो रामालाली गोप्याराधी भारामोराः ।
 
सेवाध्येयो रामालाली गोप्याराधी भारामोराः ।
 
यस्साभालंकारं तारं तं श्रीतं वन्देऽहं देवम् ॥ १॥
 
यस्साभालंकारं तारं तं श्रीतं वन्देऽहं देवम् ॥ १॥
पंक्ति 17: पंक्ति 17:
 
साकेताख्या ज्यायामासीद्याविप्रादीप्तार्याधारा ।
 
साकेताख्या ज्यायामासीद्याविप्रादीप्तार्याधारा ।
 
पूराजीतादेवाद्याविश्वासाग्र्यासावाशारावा ॥ २॥
 
पूराजीतादेवाद्याविश्वासाग्र्यासावाशारावा ॥ २॥
 
+
'''विलोमम्:'''
विलोमम्:
+
 
वाराशावासाग्र्या साश्वाविद्यावादेताजीरापूः ।
 
वाराशावासाग्र्या साश्वाविद्यावादेताजीरापूः ।
 
राधार्यप्ता दीप्राविद्यासीमायाज्याख्याताकेसा ॥ २॥
 
राधार्यप्ता दीप्राविद्यासीमायाज्याख्याताकेसा ॥ २॥
पंक्ति 24: पंक्ति 23:
 
कामभारस्स्थलसारश्रीसौधासौघनवापिका ।
 
कामभारस्स्थलसारश्रीसौधासौघनवापिका ।
 
सारसारवपीनासरागाकारसुभूरुभूः ॥ ३॥
 
सारसारवपीनासरागाकारसुभूरुभूः ॥ ३॥
 
+
'''विलोमम्:'''
विलोमम्:
+
 
भूरिभूसुरकागारासनापीवरसारसा ।
 
भूरिभूसुरकागारासनापीवरसारसा ।
 
कापिवानघसौधासौ श्रीरसालस्थभामका ॥ ३॥
 
कापिवानघसौधासौ श्रीरसालस्थभामका ॥ ३॥
पंक्ति 31: पंक्ति 29:
 
रामधामसमानेनमागोरोधनमासताम् ।
 
रामधामसमानेनमागोरोधनमासताम् ।
 
नामहामक्षररसं ताराभास्तु न वेद या ॥ ४॥
 
नामहामक्षररसं ताराभास्तु न वेद या ॥ ४॥
 
+
'''विलोमम्:'''
विलोमम्:
+
 
यादवेनस्तुभारातासंररक्षमहामनाः ।
 
यादवेनस्तुभारातासंररक्षमहामनाः ।
 
तां समानधरोगोमाननेमासमधामराः ॥ ४॥
 
तां समानधरोगोमाननेमासमधामराः ॥ ४॥
पंक्ति 38: पंक्ति 35:
 
यन् गाधेयो योगी रागी वैताने सौम्ये सौख्येसौ ।
 
यन् गाधेयो योगी रागी वैताने सौम्ये सौख्येसौ ।
 
तं ख्यातं शीतं स्फीतं भीमानामाश्रीहाता त्रातम् ॥ ५॥
 
तं ख्यातं शीतं स्फीतं भीमानामाश्रीहाता त्रातम् ॥ ५॥
 
+
'''विलोमम्:'''
विलोमम्:
+
 
तं त्राताहाश्रीमानामाभीतं स्फीत्तं शीतं ख्यातं ।
 
तं त्राताहाश्रीमानामाभीतं स्फीत्तं शीतं ख्यातं ।
 
सौख्ये सौम्येसौ नेता वै गीरागीयो योधेगायन् ॥ ५॥
 
सौख्ये सौम्येसौ नेता वै गीरागीयो योधेगायन् ॥ ५॥
पंक्ति 45: पंक्ति 41:
 
मारमं सुकुमाराभं रसाजापनृताश्रितं ।
 
मारमं सुकुमाराभं रसाजापनृताश्रितं ।
 
काविरामदलापागोसमावामतरानते ॥ ६॥
 
काविरामदलापागोसमावामतरानते ॥ ६॥
 
+
'''विलोमम्:'''
विलोमम्:
+
 
तेन रातमवामास गोपालादमराविका ।
 
तेन रातमवामास गोपालादमराविका ।
 
तं श्रितानृपजासारंभ रामाकुसुमं रमा ॥ ६॥
 
तं श्रितानृपजासारंभ रामाकुसुमं रमा ॥ ६॥
पंक्ति 52: पंक्ति 47:
 
रामनामा सदा खेदभावे दया-वानतापीनतेजारिपावनते ।
 
रामनामा सदा खेदभावे दया-वानतापीनतेजारिपावनते ।
 
कादिमोदासहातास्वभासारसा-मेसुगोरेणुकागात्रजे भूरुमे ॥ ७॥
 
कादिमोदासहातास्वभासारसा-मेसुगोरेणुकागात्रजे भूरुमे ॥ ७॥
 
+
'''विलोमम्:'''
विलोमम्:
+
 
मेरुभूजेत्रगाकाणुरेगोसुमे-सारसा भास्वताहासदामोदिका ।
 
मेरुभूजेत्रगाकाणुरेगोसुमे-सारसा भास्वताहासदामोदिका ।
 
तेन वा पारिजातेन पीता नवायादवे भादखेदासमानामरा ॥ ७॥
 
तेन वा पारिजातेन पीता नवायादवे भादखेदासमानामरा ॥ ७॥
पंक्ति 59: पंक्ति 53:
 
सारसासमधाताक्षिभूम्नाधामसु सीतया ।
 
सारसासमधाताक्षिभूम्नाधामसु सीतया ।
 
साध्वसाविहरेमेक्षेम्यरमासुरसारहा ॥ ८॥
 
साध्वसाविहरेमेक्षेम्यरमासुरसारहा ॥ ८॥
 
+
'''विलोमम्:'''
विलोमम्:
+
 
हारसारसुमारम्यक्षेमेरेहविसाध्वसा ।
 
हारसारसुमारम्यक्षेमेरेहविसाध्वसा ।
 
यातसीसुमधाम्नाभूक्षिताधामससारसा ॥ ८॥
 
यातसीसुमधाम्नाभूक्षिताधामससारसा ॥ ८॥
पंक्ति 66: पंक्ति 59:
 
सागसाभरतायेभमाभातामन्युमत्तया ।
 
सागसाभरतायेभमाभातामन्युमत्तया ।
 
सात्रमध्यमयातापेपोतायाधिगतारसा ॥ ९॥
 
सात्रमध्यमयातापेपोतायाधिगतारसा ॥ ९॥
 
+
'''विलोमम्:'''
विलोमम्:
+
 
सारतागधियातापोपेतायामध्यमत्रसा ।
 
सारतागधियातापोपेतायामध्यमत्रसा ।
 
यात्तमन्युमताभामा भयेतारभसागसा ॥ ९॥
 
यात्तमन्युमताभामा भयेतारभसागसा ॥ ९॥
पंक्ति 73: पंक्ति 65:
 
तानवादपकोमाभारामेकाननदाससा ।
 
तानवादपकोमाभारामेकाननदाससा ।
 
यालतावृद्धसेवाकाकैकेयीमहदाहह ॥ १०॥
 
यालतावृद्धसेवाकाकैकेयीमहदाहह ॥ १०॥
 
+
'''विलोमम्:'''
विलोमम्:
+
 
हहदाहमयीकेकैकावासेद्ध्वृतालया ।
 
हहदाहमयीकेकैकावासेद्ध्वृतालया ।
 
सासदाननकामेराभामाकोपदवानता ॥ १०॥
 
सासदाननकामेराभामाकोपदवानता ॥ १०॥
पंक्ति 80: पंक्ति 71:
 
वरमानदसत्यासह्रीतपित्रादरादहो ।
 
वरमानदसत्यासह्रीतपित्रादरादहो ।
 
भास्वरस्थिरधीरोपहारोरावनगाम्यसौ ॥ ११॥
 
भास्वरस्थिरधीरोपहारोरावनगाम्यसौ ॥ ११॥
 
+
'''विलोमम्:'''
विलोमम्:
+
 
सौम्यगानवरारोहापरोधीरस्स्थिरस्वभाः ।
 
सौम्यगानवरारोहापरोधीरस्स्थिरस्वभाः ।
 
होदरादत्रापितह्रीसत्यासदनमारवा ॥ ११॥
 
होदरादत्रापितह्रीसत्यासदनमारवा ॥ ११॥
पंक्ति 87: पंक्ति 77:
 
यानयानघधीतादा रसायास्तनयादवे ।
 
यानयानघधीतादा रसायास्तनयादवे ।
 
सागताहिवियाताह्रीसतापानकिलोनभा ॥ १२॥
 
सागताहिवियाताह्रीसतापानकिलोनभा ॥ १२॥
 
+
'''विलोमम्:'''
विलोमम्:
+
 
भानलोकिनपातासह्रीतायाविहितागसा ।
 
भानलोकिनपातासह्रीतायाविहितागसा ।
 
वेदयानस्तयासारदाताधीघनयानया ॥ १२॥
 
वेदयानस्तयासारदाताधीघनयानया ॥ १२॥
पंक्ति 94: पंक्ति 83:
 
रागिराधुतिगर्वादारदाहोमहसाहह ।
 
रागिराधुतिगर्वादारदाहोमहसाहह ।
 
यानगातभरद्वाजमायासीदमगाहिनः ॥ १३॥
 
यानगातभरद्वाजमायासीदमगाहिनः ॥ १३॥
 
+
'''विलोमम्:'''
विलोमम्:
+
 
नोहिगामदसीयामाजद्वारभतगानया ।
 
नोहिगामदसीयामाजद्वारभतगानया ।
 
हह साहमहोदारदार्वागतिधुरागिरा ॥ १३॥
 
हह साहमहोदारदार्वागतिधुरागिरा ॥ १३॥
पंक्ति 101: पंक्ति 89:
 
यातुराजिदभाभारं द्यां वमारुतगन्धगम् ।
 
यातुराजिदभाभारं द्यां वमारुतगन्धगम् ।
 
सोगमारपदं यक्षतुंगाभोनघयात्रया ॥ १४॥
 
सोगमारपदं यक्षतुंगाभोनघयात्रया ॥ १४॥
 
+
'''विलोमम्:'''
विलोमम्:
+
 
यात्रयाघनभोगातुं क्षयदं परमागसः ।
 
यात्रयाघनभोगातुं क्षयदं परमागसः ।
 
गन्धगंतरुमावद्यं रंभाभादजिरा तु या ॥ १४॥
 
गन्धगंतरुमावद्यं रंभाभादजिरा तु या ॥ १४॥
पंक्ति 108: पंक्ति 95:
 
दण्डकां प्रदमोराजाल्याहतामयकारिहा ।
 
दण्डकां प्रदमोराजाल्याहतामयकारिहा ।
 
ससमानवतानेनोभोग्याभोनतदासन ॥ १५॥
 
ससमानवतानेनोभोग्याभोनतदासन ॥ १५॥
 
+
'''विलोमम्:'''
विलोमम्:
+
 
नसदातनभोग्याभो नोनेतावनमास सः ।
 
नसदातनभोग्याभो नोनेतावनमास सः ।
 
हारिकायमताहल्याजारामोदप्रकाण्डदम् ॥ १५॥
 
हारिकायमताहल्याजारामोदप्रकाण्डदम् ॥ १५॥
पंक्ति 115: पंक्ति 101:
 
सोरमारदनज्ञानोवेदेराकण्ठकुंभजम् ।
 
सोरमारदनज्ञानोवेदेराकण्ठकुंभजम् ।
 
तं द्रुसारपटोनागानानादोषविराधहा ॥ १६॥
 
तं द्रुसारपटोनागानानादोषविराधहा ॥ १६॥
 
+
'''विलोमम्:'''
विलोमम्:
+
 
हाधराविषदोनानागानाटोपरसाद्रुतम् ।
 
हाधराविषदोनानागानाटोपरसाद्रुतम् ।
 
जम्भकुण्ठकरादेवेनोज्ञानदरमारसः ॥ १६॥
 
जम्भकुण्ठकरादेवेनोज्ञानदरमारसः ॥ १६॥
पंक्ति 122: पंक्ति 107:
 
सागमाकरपाताहाकंकेनावनतोहिसः ।
 
सागमाकरपाताहाकंकेनावनतोहिसः ।
 
न समानर्दमारामालंकाराजस्वसा रतम् ॥ १७॥
 
न समानर्दमारामालंकाराजस्वसा रतम् ॥ १७॥
 
+
'''विलोमम्:'''
विलोमम्:
+
 
तं रसास्वजराकालंमारामार्दनमासन ।
 
तं रसास्वजराकालंमारामार्दनमासन ।
 
सहितोनवनाकेकं हातापारकमागसा ॥ १७॥
 
सहितोनवनाकेकं हातापारकमागसा ॥ १७॥
पंक्ति 129: पंक्ति 113:
 
तां स गोरमदोश्रीदो विग्रामसदरोतत ।
 
तां स गोरमदोश्रीदो विग्रामसदरोतत ।
 
वैरमासपलाहारा विनासा रविवंशके ॥ १८॥
 
वैरमासपलाहारा विनासा रविवंशके ॥ १८॥
 
+
'''विलोमम्:'''
विलोमम्:
+
 
केशवं विरसानाविराहालापसमारवैः ।
 
केशवं विरसानाविराहालापसमारवैः ।
 
ततरोदसमग्राविदोश्रीदोमरगोसताम् ॥ १८॥
 
ततरोदसमग्राविदोश्रीदोमरगोसताम् ॥ १८॥
पंक्ति 136: पंक्ति 119:
 
गोद्युगोमस्वमायोभूदश्रीगखरसेनया ।
 
गोद्युगोमस्वमायोभूदश्रीगखरसेनया ।
 
सहसाहवधारोविकलोराजदरातिहा ॥ १९॥
 
सहसाहवधारोविकलोराजदरातिहा ॥ १९॥
 
+
'''विलोमम्:'''
विलोमम्:
+
 
हातिरादजरालोकविरोधावहसाहस ।
 
हातिरादजरालोकविरोधावहसाहस ।
 
यानसेरखगश्रीद भूयोमास्वमगोद्युगः ॥ १९॥
 
यानसेरखगश्रीद भूयोमास्वमगोद्युगः ॥ १९॥
पंक्ति 143: पंक्ति 125:
 
हतपापचयेहेयो लंकेशोयमसारधीः ।
 
हतपापचयेहेयो लंकेशोयमसारधीः ।
 
राजिराविरतेरापोहाहाहंग्रहमारघः ॥ २०॥
 
राजिराविरतेरापोहाहाहंग्रहमारघः ॥ २०॥
 
+
'''विलोमम्:'''
विलोमम्:
+
 
घोरमाहग्रहंहाहापोरातेरविराजिराः ।
 
घोरमाहग्रहंहाहापोरातेरविराजिराः ।
 
धीरसामयशोकेलं यो हेये च पपात ह ॥ २०॥
 
धीरसामयशोकेलं यो हेये च पपात ह ॥ २०॥
  
 
ताटकेयलवादेनोहारीहारिगिरासमः ।
 
ताटकेयलवादेनोहारीहारिगिरासमः ।
 
 
हासहायजनासीतानाप्तेनादमनाभुवि ॥ २१॥
 
हासहायजनासीतानाप्तेनादमनाभुवि ॥ २१॥
 
+
'''विलोमम्:'''
विलोमम्:
+
 
विभुनामदनाप्तेनातासीनाजयहासहा ।
 
विभुनामदनाप्तेनातासीनाजयहासहा ।
 
ससरागिरिहारीहानोदेवालयकेटता ॥ २१॥
 
ससरागिरिहारीहानोदेवालयकेटता ॥ २१॥
पंक्ति 158: पंक्ति 137:
 
भारमाकुदशाकेनाशराधीकुहकेनहा ।
 
भारमाकुदशाकेनाशराधीकुहकेनहा ।
 
चारुधीवनपालोक्या वैदेहीमहिताहृता ॥ २२॥
 
चारुधीवनपालोक्या वैदेहीमहिताहृता ॥ २२॥
 
+
'''विलोमम्:'''
विलोमम्:
+
 
ताहृताहिमहीदेव्यैक्यालोपानवधीरुचा ।
 
ताहृताहिमहीदेव्यैक्यालोपानवधीरुचा ।
 
हानकेहकुधीराशानाकेशादकुमारभाः ॥ २२॥
 
हानकेहकुधीराशानाकेशादकुमारभाः ॥ २२॥
पंक्ति 165: पंक्ति 143:
 
हारितोयदभोरामावियोगेनघवायुजः ।
 
हारितोयदभोरामावियोगेनघवायुजः ।
 
तंरुमामहितोपेतामोदोसारज्ञरामयः ॥ २३॥
 
तंरुमामहितोपेतामोदोसारज्ञरामयः ॥ २३॥
 
+
'''विलोमम्:'''
विलोमम्:
+
 
योमराज्ञरसादोमोतापेतोहिममारुतम् ।
 
योमराज्ञरसादोमोतापेतोहिममारुतम् ।
 
जोयुवाघनगेयोविमाराभोदयतोरिहा ॥ २३॥
 
जोयुवाघनगेयोविमाराभोदयतोरिहा ॥ २३॥
पंक्ति 172: पंक्ति 149:
 
भानुभानुतभावामासदामोदपरोहतं ।
 
भानुभानुतभावामासदामोदपरोहतं ।
 
तंहतामरसाभक्षोतिराताकृतवासविम् ॥ २४॥
 
तंहतामरसाभक्षोतिराताकृतवासविम् ॥ २४॥
 
+
'''विलोमम्:'''
विलोमम्:
+
 
विंसवातकृतारातिक्षोभासारमताहतं ।
 
विंसवातकृतारातिक्षोभासारमताहतं ।
 
तं हरोपदमोदासमावाभातनुभानुभाः ॥ २४॥
 
तं हरोपदमोदासमावाभातनुभानुभाः ॥ २४॥
पंक्ति 179: पंक्ति 155:
 
हंसजारुद्धबलजापरोदारसुभाजिनि ।
 
हंसजारुद्धबलजापरोदारसुभाजिनि ।
 
राजिरावणरक्षोरविघातायरमारयम् ॥ २५॥
 
राजिरावणरक्षोरविघातायरमारयम् ॥ २५॥
 
+
'''विलोमम्:'''
विलोमम्:
+
 
यं रमारयताघाविरक्षोरणवराजिरा ।
 
यं रमारयताघाविरक्षोरणवराजिरा ।
 
निजभासुरदारोपजालबद्धरुजासहम् ॥ २५॥
 
निजभासुरदारोपजालबद्धरुजासहम् ॥ २५॥
पंक्ति 186: पंक्ति 161:
 
सागरातिगमाभातिनाकेशोसुरमासहः ।
 
सागरातिगमाभातिनाकेशोसुरमासहः ।
 
तंसमारुतजंगोप्ताभादासाद्यगतोगजम् ॥ २६॥
 
तंसमारुतजंगोप्ताभादासाद्यगतोगजम् ॥ २६॥
 
+
'''विलोमम्:'''
विलोमम्:
+
 
जंगतोगद्यसादाभाप्तागोजंतरुमासतं ।
 
जंगतोगद्यसादाभाप्तागोजंतरुमासतं ।
 
हस्समारसुशोकेनातिभामागतिरागसा ॥ २६॥
 
हस्समारसुशोकेनातिभामागतिरागसा ॥ २६॥
पंक्ति 193: पंक्ति 167:
 
वीरवानरसेनस्य त्राताभादवता हि सः ।
 
वीरवानरसेनस्य त्राताभादवता हि सः ।
 
तोयधावरिगोयादस्ययतोनवसेतुना ॥ २७॥
 
तोयधावरिगोयादस्ययतोनवसेतुना ॥ २७॥
 
+
'''विलोमम्:'''
विलोमम्:
+
 
नातुसेवनतोयस्यदयागोरिवधायतः ।
 
नातुसेवनतोयस्यदयागोरिवधायतः ।
 
सहितावदभातात्रास्यनसेरनवारवी ॥ २७॥
 
सहितावदभातात्रास्यनसेरनवारवी ॥ २७॥
पंक्ति 200: पंक्ति 173:
 
हारिसाहसलंकेनासुभेदीमहितोहिसः ।
 
हारिसाहसलंकेनासुभेदीमहितोहिसः ।
 
चारुभूतनुजोरामोरमाराधयदार्तिहा ॥ २८॥
 
चारुभूतनुजोरामोरमाराधयदार्तिहा ॥ २८॥
 
+
'''विलोमम्:'''
विलोमम्:
+
 
हार्तिदायधरामारमोराजोनुतभूरुचा ।
 
हार्तिदायधरामारमोराजोनुतभूरुचा ।
 
सहितोहिमदीभेसुनाकेलंसहसारिहा ॥ २८॥
 
सहितोहिमदीभेसुनाकेलंसहसारिहा ॥ २८॥
पंक्ति 207: पंक्ति 179:
 
नालिकेरसुभाकारागारासौसुरसापिका ।
 
नालिकेरसुभाकारागारासौसुरसापिका ।
 
रावणारिक्षमेरापूराभेजे हि ननामुना ॥ २९॥
 
रावणारिक्षमेरापूराभेजे हि ननामुना ॥ २९॥
 
+
'''विलोमम्:'''
विलोमम्:
+
 
नामुनानहिजेभेरापूरामेक्षरिणावरा ।
 
नामुनानहिजेभेरापूरामेक्षरिणावरा ।
 
कापिसारसुसौरागाराकाभासुरकेलिना ॥ २९॥
 
कापिसारसुसौरागाराकाभासुरकेलिना ॥ २९॥
पंक्ति 214: पंक्ति 185:
 
साग्र्यतामरसागारामक्षामाघनभारगौः ॥
 
साग्र्यतामरसागारामक्षामाघनभारगौः ॥
 
निजदेपरजित्यास श्रीरामे सुगराजभा ॥ ३०॥
 
निजदेपरजित्यास श्रीरामे सुगराजभा ॥ ३०॥
 
+
'''विलोमम्:'''
विलोमम्:
+
 
भाजरागसुमेराश्रीसत्याजिरपदेजनि ।स
 
भाजरागसुमेराश्रीसत्याजिरपदेजनि ।स
 
गौरभानघमाक्षामरागासारमताग्र्यसा ॥ ३०॥
 
गौरभानघमाक्षामरागासारमताग्र्यसा ॥ ३०॥
  
॥इति श्रीवेङ्कटाध्वरि कृतं श्री॥
+
'''॥इति श्रीवेङ्कटाध्वरि कृतं श्री॥'''
 
</poem>
 
</poem>

20:27, 27 सितम्बर 2016 के समय का अवतरण

राघवयादवीयम् रामस्तोत्राणि

वंदेऽहं देवं तं श्रीतं रन्तारं कालं भासा यः ।
रामो रामाधीराप्यागो लीलामारायोध्ये वासे ॥ १॥
विलोमम्:
सेवाध्येयो रामालाली गोप्याराधी भारामोराः ।
यस्साभालंकारं तारं तं श्रीतं वन्देऽहं देवम् ॥ १॥

साकेताख्या ज्यायामासीद्याविप्रादीप्तार्याधारा ।
पूराजीतादेवाद्याविश्वासाग्र्यासावाशारावा ॥ २॥
विलोमम्:
वाराशावासाग्र्या साश्वाविद्यावादेताजीरापूः ।
राधार्यप्ता दीप्राविद्यासीमायाज्याख्याताकेसा ॥ २॥

कामभारस्स्थलसारश्रीसौधासौघनवापिका ।
सारसारवपीनासरागाकारसुभूरुभूः ॥ ३॥
विलोमम्:
भूरिभूसुरकागारासनापीवरसारसा ।
कापिवानघसौधासौ श्रीरसालस्थभामका ॥ ३॥

रामधामसमानेनमागोरोधनमासताम् ।
नामहामक्षररसं ताराभास्तु न वेद या ॥ ४॥
विलोमम्:
यादवेनस्तुभारातासंररक्षमहामनाः ।
तां समानधरोगोमाननेमासमधामराः ॥ ४॥

यन् गाधेयो योगी रागी वैताने सौम्ये सौख्येसौ ।
तं ख्यातं शीतं स्फीतं भीमानामाश्रीहाता त्रातम् ॥ ५॥
विलोमम्:
तं त्राताहाश्रीमानामाभीतं स्फीत्तं शीतं ख्यातं ।
सौख्ये सौम्येसौ नेता वै गीरागीयो योधेगायन् ॥ ५॥

मारमं सुकुमाराभं रसाजापनृताश्रितं ।
काविरामदलापागोसमावामतरानते ॥ ६॥
विलोमम्:
तेन रातमवामास गोपालादमराविका ।
तं श्रितानृपजासारंभ रामाकुसुमं रमा ॥ ६॥

रामनामा सदा खेदभावे दया-वानतापीनतेजारिपावनते ।
कादिमोदासहातास्वभासारसा-मेसुगोरेणुकागात्रजे भूरुमे ॥ ७॥
विलोमम्:
मेरुभूजेत्रगाकाणुरेगोसुमे-सारसा भास्वताहासदामोदिका ।
तेन वा पारिजातेन पीता नवायादवे भादखेदासमानामरा ॥ ७॥

सारसासमधाताक्षिभूम्नाधामसु सीतया ।
साध्वसाविहरेमेक्षेम्यरमासुरसारहा ॥ ८॥
विलोमम्:
हारसारसुमारम्यक्षेमेरेहविसाध्वसा ।
यातसीसुमधाम्नाभूक्षिताधामससारसा ॥ ८॥

सागसाभरतायेभमाभातामन्युमत्तया ।
सात्रमध्यमयातापेपोतायाधिगतारसा ॥ ९॥
विलोमम्:
सारतागधियातापोपेतायामध्यमत्रसा ।
यात्तमन्युमताभामा भयेतारभसागसा ॥ ९॥

तानवादपकोमाभारामेकाननदाससा ।
यालतावृद्धसेवाकाकैकेयीमहदाहह ॥ १०॥
विलोमम्:
हहदाहमयीकेकैकावासेद्ध्वृतालया ।
सासदाननकामेराभामाकोपदवानता ॥ १०॥

वरमानदसत्यासह्रीतपित्रादरादहो ।
भास्वरस्थिरधीरोपहारोरावनगाम्यसौ ॥ ११॥
विलोमम्:
सौम्यगानवरारोहापरोधीरस्स्थिरस्वभाः ।
होदरादत्रापितह्रीसत्यासदनमारवा ॥ ११॥

यानयानघधीतादा रसायास्तनयादवे ।
सागताहिवियाताह्रीसतापानकिलोनभा ॥ १२॥
विलोमम्:
भानलोकिनपातासह्रीतायाविहितागसा ।
वेदयानस्तयासारदाताधीघनयानया ॥ १२॥

रागिराधुतिगर्वादारदाहोमहसाहह ।
यानगातभरद्वाजमायासीदमगाहिनः ॥ १३॥
विलोमम्:
नोहिगामदसीयामाजद्वारभतगानया ।
हह साहमहोदारदार्वागतिधुरागिरा ॥ १३॥

यातुराजिदभाभारं द्यां वमारुतगन्धगम् ।
सोगमारपदं यक्षतुंगाभोनघयात्रया ॥ १४॥
विलोमम्:
यात्रयाघनभोगातुं क्षयदं परमागसः ।
गन्धगंतरुमावद्यं रंभाभादजिरा तु या ॥ १४॥

दण्डकां प्रदमोराजाल्याहतामयकारिहा ।
ससमानवतानेनोभोग्याभोनतदासन ॥ १५॥
विलोमम्:
नसदातनभोग्याभो नोनेतावनमास सः ।
हारिकायमताहल्याजारामोदप्रकाण्डदम् ॥ १५॥

सोरमारदनज्ञानोवेदेराकण्ठकुंभजम् ।
तं द्रुसारपटोनागानानादोषविराधहा ॥ १६॥
विलोमम्:
हाधराविषदोनानागानाटोपरसाद्रुतम् ।
जम्भकुण्ठकरादेवेनोज्ञानदरमारसः ॥ १६॥

सागमाकरपाताहाकंकेनावनतोहिसः ।
न समानर्दमारामालंकाराजस्वसा रतम् ॥ १७॥
विलोमम्:
तं रसास्वजराकालंमारामार्दनमासन ।
सहितोनवनाकेकं हातापारकमागसा ॥ १७॥

तां स गोरमदोश्रीदो विग्रामसदरोतत ।
वैरमासपलाहारा विनासा रविवंशके ॥ १८॥
विलोमम्:
केशवं विरसानाविराहालापसमारवैः ।
ततरोदसमग्राविदोश्रीदोमरगोसताम् ॥ १८॥

गोद्युगोमस्वमायोभूदश्रीगखरसेनया ।
सहसाहवधारोविकलोराजदरातिहा ॥ १९॥
विलोमम्:
हातिरादजरालोकविरोधावहसाहस ।
यानसेरखगश्रीद भूयोमास्वमगोद्युगः ॥ १९॥

हतपापचयेहेयो लंकेशोयमसारधीः ।
राजिराविरतेरापोहाहाहंग्रहमारघः ॥ २०॥
विलोमम्:
घोरमाहग्रहंहाहापोरातेरविराजिराः ।
धीरसामयशोकेलं यो हेये च पपात ह ॥ २०॥

ताटकेयलवादेनोहारीहारिगिरासमः ।
हासहायजनासीतानाप्तेनादमनाभुवि ॥ २१॥
विलोमम्:
विभुनामदनाप्तेनातासीनाजयहासहा ।
ससरागिरिहारीहानोदेवालयकेटता ॥ २१॥

भारमाकुदशाकेनाशराधीकुहकेनहा ।
चारुधीवनपालोक्या वैदेहीमहिताहृता ॥ २२॥
विलोमम्:
ताहृताहिमहीदेव्यैक्यालोपानवधीरुचा ।
हानकेहकुधीराशानाकेशादकुमारभाः ॥ २२॥

हारितोयदभोरामावियोगेनघवायुजः ।
तंरुमामहितोपेतामोदोसारज्ञरामयः ॥ २३॥
विलोमम्:
योमराज्ञरसादोमोतापेतोहिममारुतम् ।
जोयुवाघनगेयोविमाराभोदयतोरिहा ॥ २३॥

भानुभानुतभावामासदामोदपरोहतं ।
तंहतामरसाभक्षोतिराताकृतवासविम् ॥ २४॥
विलोमम्:
विंसवातकृतारातिक्षोभासारमताहतं ।
तं हरोपदमोदासमावाभातनुभानुभाः ॥ २४॥

हंसजारुद्धबलजापरोदारसुभाजिनि ।
राजिरावणरक्षोरविघातायरमारयम् ॥ २५॥
विलोमम्:
यं रमारयताघाविरक्षोरणवराजिरा ।
निजभासुरदारोपजालबद्धरुजासहम् ॥ २५॥

सागरातिगमाभातिनाकेशोसुरमासहः ।
तंसमारुतजंगोप्ताभादासाद्यगतोगजम् ॥ २६॥
विलोमम्:
जंगतोगद्यसादाभाप्तागोजंतरुमासतं ।
हस्समारसुशोकेनातिभामागतिरागसा ॥ २६॥

वीरवानरसेनस्य त्राताभादवता हि सः ।
तोयधावरिगोयादस्ययतोनवसेतुना ॥ २७॥
विलोमम्:
नातुसेवनतोयस्यदयागोरिवधायतः ।
सहितावदभातात्रास्यनसेरनवारवी ॥ २७॥

हारिसाहसलंकेनासुभेदीमहितोहिसः ।
चारुभूतनुजोरामोरमाराधयदार्तिहा ॥ २८॥
विलोमम्:
हार्तिदायधरामारमोराजोनुतभूरुचा ।
सहितोहिमदीभेसुनाकेलंसहसारिहा ॥ २८॥

नालिकेरसुभाकारागारासौसुरसापिका ।
रावणारिक्षमेरापूराभेजे हि ननामुना ॥ २९॥
विलोमम्:
नामुनानहिजेभेरापूरामेक्षरिणावरा ।
कापिसारसुसौरागाराकाभासुरकेलिना ॥ २९॥

साग्र्यतामरसागारामक्षामाघनभारगौः ॥
निजदेपरजित्यास श्रीरामे सुगराजभा ॥ ३०॥
विलोमम्:
भाजरागसुमेराश्रीसत्याजिरपदेजनि ।स
गौरभानघमाक्षामरागासारमताग्र्यसा ॥ ३०॥

॥इति श्रीवेङ्कटाध्वरि कृतं श्री॥