भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

"एहि / बलराम शुक्ल" के अवतरणों में अंतर

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
('{{KKGlobal}} {{KKRachna |रचनाकार=बलराम शुक्ल |अनुवादक= |संग्रह= }} {{KKCat...' के साथ नया पृष्ठ बनाया)
 
(कोई अंतर नहीं)

22:50, 16 अगस्त 2016 के समय का अवतरण

एहिशुभे! तव केशकुलं घनकृष्णनिशो वपुषा तुलये
त्वद्वदनेन्दुनभःशशिनोरथ गौरवलाघवमाकलये ।
त्वद् विषवर्धितलोचनलोलशरान् मयि पञ्चशरः कुरुते
जीवय मामधरामृतदानवशादवशं सुदृशां चरमे!॥
एहि! तव भ्रुयुगोपमया करवालखरत्वमदं विनये
त्वन्नयनस्तवनं नवलाब्जवनानि विवासयतां च वने।
एहि समुज्ज्वलकर्णिकया रविमण्डलखण्डनमातनु ते
प्रोञ्छय नैजपटेन सुरेन्द्रधनुर्हि दुरुद्धततां तनुते॥
एहि ! रतिं परिखेदय खेदभरालसविग्रहभाग्यजितां
हर्षय पञ्चशरप्रतिभां प्रतियौवनमानससंस्फुरिताम्।
दूरय दूरगतं त्रिदशेश्वररूढमदं त्रिदिवप्रसृतं
दर्शय दर्पणतुल्यमुखं मुखरं निजमप्सरसां निकरम्॥
त्वं जघनेन घनेन भृशं कदलीकदनेन विराजतराम्
सुस्तनयोर्युगलेन गलेन मृदुस्तनितेन तथा नितराम्।
वारय ते नयनावरणद्वयमिन्दुनिभाननचारुतरे!
धेहि दृशौ मयि सन्तृषिते चपले! चपलाहितहानिकरे!॥

एह्यनिशं दिवसामलवृत्तचयैस्तव हृत्कलिलानि हरे
त्वच्चलितैर्विजितेभगतैरगतिं नियतिं सजवां विदधे।
एहि! ममाखिलपद्यपदं भव सुन्दरि!ए येन न मे विशतु
प्रेमिकुले परिवादपदं ष्रचयामि परार्थमहं कविताम्ष्॥