भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

"होशंगाबाद- वैशिष्ट्यम/ शास्त्री नित्यगोपाल कटारे" के अवतरणों में अंतर

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
(नया पृष्ठ: रे मन वसतु होशंगाबादे। समय-विशिष्टं न तु कुरू नष्टं, व्यर्थे वाद-…)
 
पंक्ति 1: पंक्ति 1:
रे मन वसतु होशंगाबादे।
+
{{KKGlobal}}
समय-विशिष्टं न तु कुरू नष्टं, व्यर्थे वाद-विवादे।
+
{{KKRachna
 +
|रचनाकार=शास्त्री नित्यगोपाल कटारे 
 +
|संग्रह=
 +
}}‎
 +
[[Category:संस्कृत]]
 +
{{KKCatKavita‎}}
 +
<Poem>
 +
रे मन वसतु होशंगाबादे ।
 +
समय-विशिष्टं न तु कुरू नष्टं, व्यर्थे वाद-विवादे ।
  
कृपया महादेव शिव-जाता, बहति नर्मदा माता।
+
कृपया महादेव शिव-जाता, बहति नर्मदा माता ।
संता: दृष्टा: कवय: व्यस्ता:, भगवद् गुणानुवादे।।
+
संता: दृष्टा: कवय: व्यस्ता:, भगवद् गुणानुवादे ।।
  
तापहरं सेठानी घट्टं, वाराणसी-सदृष्यं।
+
तापहरं सेठानी घट्टं, वाराणसी-सदृष्यं ।
सुखं वर्धयति शमयति क्लेशं विहरतु हर्ष विषादे।।
+
सुखं वर्धयति शमयति क्लेशं विहरतु हर्ष विषादे ।।
  
मंदिरेषु जप पूजनार्चनम्, यज्ञ हवन व्रत दानम्।
+
मंदिरेषु जप पूजनार्चनम्, यज्ञ हवन व्रत दानम् ।
परम् विशुद्धं वातावरणं, घंटा शंख निनादे।।
+
परम् विशुद्धं वातावरणं, घंटा शंख निनादे ।।
  
चतुर्पथास्तु सन्ति संसारे, सप्तपथोस्मिन्नगरे।
+
चतुर्पथास्तु सन्ति संसारे, सप्तपथोस्मिन्नगरे ।
चयनतु सरल यथेष्टं मार्गं, चलतु बिना उन्मादे।।
+
चयनतु सरल यथेष्टं मार्गं, चलतु बिना उन्मादे ।।
  
अत्र स्थितं प्रकाकोद्योगं, रचयति रूप्यक-पत्रम्।
+
अत्र स्थितं प्रकाकोद्योगं, रचयति रूप्यक-पत्रम् ।
कर्मकरास्त्वागता: सर्वत:, संमिलयन्त्याल्हादे।।
+
कर्मकरास्त्वागता: सर्वत:, संमिलयन्त्याल्हादे ।।
  
रेवा बंध हेतु आयातौ, भीमेन सुगिरि खण्डौ।
+
रेवा बंध हेतु आयातौ, भीमेन सुगिरि खण्डौ ।
संरक्षित इतिहासं उदरे, भवत: लुप्त प्रमादे।।
+
संरक्षित इतिहासं उदरे, भवत: लुप्त प्रमादे ।।
  
संत स्थितो रामजी बाबा, सअसंपृक्त समाधौ।
+
संत स्थितो रामजी बाबा, सअसंपृक्त समाधौ ।
आप्तकाम भव भक्त समूह:, प्रमुदति प्राप्त प्रसादे।।
+
आप्तकाम भव भक्त समूह:, प्रमुदति प्राप्त प्रसादे ।।
  
बान्द्राभानं तीर्थ पवित्रं, पश्यतु तवा संगमम्।
+
बान्द्राभानं तीर्थ पवित्रं, पश्यतु तवा संगमम् ।
प्रति वर्षे सम्मिलति मेलक:, विंध्याचल आच्छादे।।
+
प्रति वर्षे सम्मिलति मेलक:, विंध्याचल आच्छादे ।।
  
रे मन! वसतु होशंगाबादे...
+
रे मन! वसतु होशंगाबादे...
 +
</poem>

00:40, 3 अगस्त 2010 का अवतरण

 
रे मन वसतु होशंगाबादे ।
समय-विशिष्टं न तु कुरू नष्टं, व्यर्थे वाद-विवादे ।

कृपया महादेव शिव-जाता, बहति नर्मदा माता ।
संता: दृष्टा: कवय: व्यस्ता:, भगवद् गुणानुवादे ।।

तापहरं सेठानी घट्टं, वाराणसी-सदृष्यं ।
सुखं वर्धयति शमयति क्लेशं विहरतु हर्ष विषादे ।।

मंदिरेषु जप पूजनार्चनम्, यज्ञ हवन व्रत दानम् ।
परम् विशुद्धं वातावरणं, घंटा शंख निनादे ।।

चतुर्पथास्तु सन्ति संसारे, सप्तपथोस्मिन्नगरे ।
चयनतु सरल यथेष्टं मार्गं, चलतु बिना उन्मादे ।।

अत्र स्थितं प्रकाकोद्योगं, रचयति रूप्यक-पत्रम् ।
कर्मकरास्त्वागता: सर्वत:, संमिलयन्त्याल्हादे ।।

रेवा बंध हेतु आयातौ, भीमेन सुगिरि खण्डौ ।
संरक्षित इतिहासं उदरे, भवत: लुप्त प्रमादे ।।

संत स्थितो रामजी बाबा, सअसंपृक्त समाधौ ।
आप्तकाम भव भक्त समूह:, प्रमुदति प्राप्त प्रसादे ।।

बान्द्राभानं तीर्थ पवित्रं, पश्यतु तवा संगमम् ।
प्रति वर्षे सम्मिलति मेलक:, विंध्याचल आच्छादे ।।

रे मन! वसतु होशंगाबादे...