Last modified on 23 नवम्बर 2007, at 05:54

सौन्दर्यँ दशर्नम् / संस्कृत

Pratishtha (चर्चा | योगदान) द्वारा परिवर्तित 05:54, 23 नवम्बर 2007 का अवतरण (New page: {{KKGlobal}} {{ KKLokRachna |रचनाकार=शास्त्री नित्यगोपाल कटारे }} वैभवं कामये न धनं कामय...)

(अंतर) ← पुराना अवतरण | वर्तमान अवतरण (अंतर) | नया अवतरण → (अंतर)


वैभवं कामये न धनं कामये केवलं कामिनी दर्शनं कामये सृष्टि कार्येण तुष्टोस्म्यहं यद्यपि चापि सौन्दर्य संवर्धनं कामये। रेलयाने स्थिता उच्च शयनासने मुक्त केशांगना अस्त व्यस्तासने शोभिता तत्र सर्वांग आन्दोलिता अनवरत यान परिचालनं कामये। सैव मिलिता सड़क परिवहन वाहने पंक्ति बद्धाः वयं यात्रि संमर्दने मम समक्षे स्थिता श्रोणि वक्षोन्नता अप्रयासांग स्पर्शनं कामये। सैव दृष्टा मया अद्य नद्यास्तटे सा जलान्निर्गता भाति क्लेदित पटे दृशयते यादृशा शाटिकालिंगिता तादृशम् एव आलिंगनं कामये। एकदा मध्य नगरे स्थिते उपवने अर्धकेशामपश्यम् लता मण्डपे आंग्ल शवानेन सह खेलयन्ती तदा अहमपि श्वानवत् क्रीडनं कामये। नित्य पश्याम्यहं हाटके परिभ्रमन् तां लिपिष्टकाधरोष्ठी कटाक्ष चालयन् अतिमनोहारिणीं मारुति गामिनीम् अंग प्रत्यंग आघातनं कामये। स्कूटी यानेन गच्छति स्वकार्यालयं अस्ति मार्गे वृहद् गत्यवरोधकम् दृश्यते कूर्दयन् वक्ष पक्षी द्वयं पथिषु सर्वत्र अवरोधकम् कामये।