Changes

<span class="upnishad_mantra">
पराञ्चि खानि व्यतृणत् स्वयम्भू- <br>
स्तस्मात्पराङ्पश्यति नान्तरात्मन् ।<br>
कश्चिद्धीरः प्रत्यगात्मानमैक्ष- <br>
दावृत्तचक्षुरमृतत्वमिच्छन् ॥ १ ॥<br><br>
</span>
<span class="upnishad_mantra">
पराचः कामाननुयन्ति बाला- <br>
स्ते मृत्योर्यन्ति विततस्य पाशम् ।<br>
अथ धीरा अमृतत्वं विदित्वा<br>
ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥ २ ॥<br><br>
</span>
<span class="upnishad_mantra">
येन रूपं रसं गन्धं शब्दान् स्पर्शाँश्च मैथुनान् ।<br>
एतेनैव विजानाति किमत्र परिशिष्यते ।<br>
एतद्वै तत् ॥ ३ ॥<br><br>
</span>
<span class="upnishad_mantra">
स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति ।<br>
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ ४ ॥<br><br>
</span>
<span class="upnishad_mantra">
य इमं मध्वदं वेद आत्मानं जीवमन्तिकात् ।<br>
ईशानं भूतभव्यस्य न ततो विजुगुप्सते ।<br>
एतद्वै तत् ॥ ५ ॥<br><br>
</span>
<span class="upnishad_mantra">
यः पूर्वं तपसो जातमद्भ्यः पूर्वमजायत ।<br>
गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत ।<br>
एतद्वै तत् ॥ ६ ॥<br><br>
</span>
<span class="upnishad_mantra">
या प्राणेन संभवत्यदितिर्देवतामयी ।<br>
गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत ।<br>
एतद्वै तत् ॥ ७ ॥<br><br>
</span>
<span class="upnishad_mantra">
अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः ।<br>
दिवे दिवे ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ।<br>
एतद्वै तत् ॥ ८ ॥<br><br>
</span>
<span class="upnishad_mantra">
यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति ।<br>
तं देवाः सर्वेऽर्पितास्तदु नात्येति कश्चन ।<br>
एतद्वै तत् ॥ ९ ॥<br><br>
</span>
<span class="upnishad_mantra">
यदेवेह तदमुत्र यदमुत्र तदन्विह ।<br>
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ १० ॥<br><br>
</span>