Changes

नया पृष्ठ: {{KKGlobal}} {{KKRachna |रचनाकार=मृदुल कीर्ति}} {{KKPageNavigation |पीछे=द्वितीय अध्याय / श्व...
{{KKGlobal}}
{{KKRachna
|रचनाकार=मृदुल कीर्ति}}
{{KKPageNavigation
|पीछे=द्वितीय अध्याय / श्वेताश्वतरोपनिषद / मृदुल कीर्ति
|आगे=चतुर्थ अध्याय / श्वेताश्वतरोपनिषद / मृदुल कीर्ति
|सारणी=श्वेताश्वतरोपनिषद / मृदुल कीर्ति
}}

<span class="upnishad_mantra">
य एको जालवानीशत ईशनीभिः सर्वांल्लोकानीशत ईशनीभिः ।<br>
य एवैक उद्भवे सम्भवे च य एतद् विदुरमृतास्ते भवन्ति ॥१॥<br>
</span>

<span class="mantra_translation">
क्या इस जगत का मूल कारण, ब्रह्म कौन व् हम सभी?<br>
उत्पन्न किससे, किसमें जीते, किसके हैं आधीन भी?<br>
किसकी व्यवस्था के अनंतर, दुःख सुख का विधान है, <br>
कथ कौन संचालक जगत का, कौन ब्रह्म महान है? [ १ ]<br><br>
</span>

<span class="upnishad_mantra">
एको हि रुद्रो न द्वितीयाय तस्थु र्य इमांल्लोकानीशत ईशनीभिः ।<br>
प्रत्यङ् जनास्तिष्ठति सञ्चुकोचान्तकाले संसृज्य विश्वा भुवनानि गोपाः॥२<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् ।<br>
सं बाहुभ्यां धमति संपतत्रै-र्द्यावाभूमी जनयन् देव एकः ॥३॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
यो देवानां प्रभवश्चोद्भवश्च विश्वाधिपो रुद्रो महर्षिः ।<br>
हिरण्यगर्भं जनयामास पूर्वं स नो बुद्ध्या शुभया संयुनक्तु ॥४॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
या ते रुद्र शिवा तनूरघोराऽपापकाशिनी ।<br>
तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि ॥५॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
याभिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे ।<br>
शिवां गिरित्र तां कुरु मा हिंसीः पुरुषं जगत् ॥६॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
ततः परं ब्रह्म परं बृहन्तं यथानिकायं सर्वभूतेषु गूढम् ।<br>
विश्वस्यैकं परिवेष्टितार-मीशं तं ज्ञात्वाऽमृता भवन्ति ॥७॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
वेदाहमेतं पुरुषं महान्त-मादित्यवर्णं तमसः परस्तात् ।<br>
तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ॥८॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
यस्मात् परं नापरमस्ति किंचिद्य-स्मान्नणीयो न ज्यायोऽस्ति कश्चित् ।<br>
वृक्ष इव स्तब्धो दिवि तिष्ठत्येक-स्तेनेदं पूर्णं पुरुषेण सर्वम् ॥९॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
ततो यदुत्तरततं तदरूपमनामयम् ।
य एतद्विदुरमृतास्ते भवन्ति अथेतरे दुःखमेवापियन्ति ॥१०॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
सर्वानन शिरोग्रीवः सर्वभूतगुहाशयः ।<br>
सर्वव्यापी स भगवांस्तस्मात् सर्वगतः शिवः ॥११॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
महान् प्रभुर्वै पुरुषः सत्वस्यैष प्रवर्तकः ।<br>
सुनिर्मलामिमां प्राप्तिमीशानो ज्योतिरव्ययः ॥१२॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः ।<br>
हृदा मनीषा मनसाभिक्लृप्तो य एतद् विदुरमृतास्ते भवन्ति ॥१३॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।<br>
स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् ॥१४॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
पुरुष एवेदँ सर्वं यद् भूतं यच्च भव्यम् ।<br>
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥१५॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् ।<br>
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥१६॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।<br>
सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहृत् ॥१७॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
नवद्वारे पुरे देही हंसो लेलायते बहिः ।<br>
वशी सर्वस्य लोकस्य स्थावरस्य चरस्य च ॥१८॥<br>
</span>

<span class="mantra_translation">
</span>


<span class="upnishad_mantra">
अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः ।<br>
स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् ॥१९॥<br>
</span>

<span class="mantra_translation">
</span>


<span class="upnishad_mantra">
अणोरणीयान् महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः ।<br>
तमक्रतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ॥२०॥<br>
</span>

<span class="mantra_translation">
</span>


<span class="upnishad_mantra">
वेदाहमेतमजरं पुराणं सर्वात्मानं सर्वगतं विभुत्वात् ।<br>
जन्मनिरोधं प्रवदन्ति यस्य ब्रह्मवादिनो हि प्रवदन्ति नित्यम् ॥२१॥<br>
</span>

<span class="mantra_translation">
</span>