Changes

चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥३५॥
तवाज्ञा चक्रस्थं तपनशशि कोटि द्युतिधरं ।परं शंभुं वन्दे परिमिलित पार्श्वं परचिता ॥यमाराध्यन् भक्त्या रविशशिशुचीनामविषये ।
निरातंके लोको निवसतिहि भालोकभवने ॥
</poem>
514
edits