Changes

<span class="upnishad_mantra">
सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये ।<br>
महीयध्वमिति ततो हैव विदाञ्चकार ब्रह्मेति ॥१॥<br><br>
</span>
<span class="upnishad_mantra">
::तस्माद्वा एते देवा अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्रस्ते ।<br>
::ह्येनन्नेदिष्ठं पस्पर्शुस्ते ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥२॥<br><br>
</span>
<span class="upnishad_mantra">
तस्माद्वा इन्द्रोऽतितरामिवान्यान्देवान्स ह्येनन्नेदिष्ठं ।<br>
पस्पर्श स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥३॥<br><br>
</span>
<span class="upnishad_mantra">
::तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदाइतीन् ।<br>
::न्यमीमिषवदा इत्यधिदैवतम् ॥४॥<br><br>
</span>
<span class="upnishad_mantra">
अथाध्यात्मं यद्देतद्गच्छतीव च मनोऽनेन ।<br>
चैतदुपस्मरत्यभीक्ष्णँ सङ्कल्पः ॥५॥<br><br>
</span>
<span class="upnishad_mantra">
::तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य ।<br>
::एतदेवं वेदाभि हैनँ सर्वाणि भूतानि संवाञ्छन्ति ॥६॥<br><br>
</span>
<span class="upnishad_mantra">
उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥७॥<br><br>
</span>
<span class="upnishad_mantra">
::तसै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यमायतनम् ॥८॥<br><br>
</span>
<span class="upnishad_mantra">
यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते ।<br>
स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥९॥<br><br>
</span>