Changes

नया पृष्ठ: {{KKGlobal}} {{KKRachna |रचनाकार=मृदुल कीर्ति}} {{KKPageNavigation |पीछे=पंचम अध्याय / श्वेता...
{{KKGlobal}}
{{KKRachna
|रचनाकार=मृदुल कीर्ति}}
{{KKPageNavigation
|पीछे=पंचम अध्याय / श्वेताश्वतरोपनिषद / मृदुल कीर्ति
|सारणी=श्वेताश्वतरोपनिषद / मृदुल कीर्ति
}}

<span class="upnishad_mantra">
स्वभावमेके कवयो वदन्ति कालं तथान्ये परिमुह्यमानाः ।<br>
देवस्यैष महिमा तु लोके येनेदं भ्राम्यते ब्रह्मचक्रम् ॥१॥<br>
</span>

<span class="mantra_translation">
क्या इस जगत का मूल कारण, ब्रह्म कौन व् हम सभी?<br>
उत्पन्न किससे, किसमें जीते, किसके हैं आधीन भी?<br>
किसकी व्यवस्था के अनंतर, दुःख सुख का विधान है, <br>
कथ कौन संचालक जगत का, कौन ब्रह्म महान है? [ १ ]<br><br>
</span>

<span class="upnishad_mantra">
येनावृतं नित्यमिदं हि सर्वं ज्ञः कालकारो गुणी सर्वविद् यः ।<br>
तेनेशितं कर्म विवर्तते ह पृथिव्यप्तेजोनिलखानि चिन्त्यम् ॥२॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
तत्कर्म कृत्वा विनिवर्त्य भूयस्तत्त्वस्य तावेन समेत्य योगम् ।<br>
एकेन द्वाभ्यां त्रिभिरष्टभिर्वा कालेन चैवात्मगुणैश्च सूक्ष्मैः ॥३॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
आरभ्य कर्माणि गुणान्वितानि भावांश्च सर्वान् विनियोजयेद्यः ।<br>
तेषामभावे कृतकर्मनाशः कर्मक्षये याति स तत्त्वतोऽन्यः ॥४॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
आदिः स संयोगनिमित्तहेतुः परस्त्रिकालादकलोऽपि दृष्टः ।<br>
तं विश्वरूपं भवभूतमीड्यं देवं स्वचित्तस्थमुपास्य पूर्वम् ॥५॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
स वृक्षकालाकृतिभिः परोऽन्यो यस्मात् प्रपञ्चः परिवर्ततेऽयम् ।<br>
धर्मावहं पापनुदं भगेशं ज्ञात्वात्मस्थममृतं विश्वधाम ॥६॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् ।<br>
पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेशमीड्यम् ॥७॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते ।<br>
परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥८॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
न तस्य कश्चित् पतिरस्ति लोके न चेशिता नैव च तस्य लिङ्गम् ।<br>
स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः ॥९॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
यस्तन्तुनाभ इव तन्तुभिः प्रधानजैः स्वभावतः ।<br>
देव एकः स्वमावृणोति स नो दधातु ब्रह्माप्ययम् ॥१०॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा।<br>
कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ॥११॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
एको वशी निष्क्रियाणां बहूनामेकं बीजं बहुधा यः करोति ।<br>
तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥१२॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् ।<br>
तत्कारणं सांख्ययोगाधिगम्यं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥१३॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।<br>
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥१४॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
एको हंसः भुवनस्यास्य मध्ये स एवाग्निः सलिले संनिविष्टः ।<br>
तमेव विदित्वा अतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ॥१५॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
स विश्वकृद् विश्वविदात्मयोनिर्ज्ञः कालकालो गुणी सर्वविद् यः ।<br>
प्रधानक्षेत्रज्ञपतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुः ॥१६॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
स तन्मयो ह्यमृत ईशसंस्थो ज्ञः सर्वगो भुवनस्यास्य गोप्ता ।<br>
य ईशेऽस्य जगतो नित्यमेव नान्यो हेतुर्विद्यत ईशनाय ॥१७॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै ।<br>
तं ह देवं आत्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥१८॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् ।<br>
अमृतस्य परं सेतुं दग्धेन्दनमिवानलम् ॥१९॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ।<br>
तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ॥२०॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
तपःप्रभावाद् देवप्रसादाच्च ब्रह्म ह श्वेताश्वतरोऽथ विद्वान् ।<br>
अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसङ्घजुष्टम् ॥२१॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
वेदान्ते परमं गुह्यं पुराकल्पे प्रचोदितम् ।<br>
नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः ॥२२॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
यस्य देवे परा भक्तिः यथा देवे तथा गुरौ ।<br>
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥२३॥<br>
</span>

<span class="mantra_translation">
</span>