भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

Changes

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
<span class="upnishad_mantra">
ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त ।<br>
त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ॥१॥ <br><br>
</span>
<span class="upnishad_mantra">
::तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत किमिदं यक्षमिति॥२॥<br><br>
</span>
<span class="upnishad_mantra">
तेऽग्निमब्रुवञ्जातवेद एतद्विजानीहि किमिदं यक्षमिति तथेति ॥३॥<br><br>
</span>
<span class="upnishad_mantra">
::तदभ्यद्रवत्तमभ्य वदत्कोऽसीत्यग्निर्वा ।<br>
::अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ॥४॥<br><br>
</span>
<span class="upnishad_mantra">
तस्मिँस्त्वयि किं वीर्यमित्यपीदँ सर्वं दहेयं यदिदं पृथिव्यामिति ॥५॥<br><br>
</span>
<span class="upnishad_mantra">
::तस्मै तृणं निदधावेतद्दहेति । तदुपप्रेयाय सर्वजवेन तन्न शशाक ।<br>
::दग्धुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥६॥<br><br>
</span>
<span class="upnishad_mantra">
अथ वायुमब्रुवन्वायवेतद्विजानीहि किमेतद्यक्षमिति तथेति ॥७॥<br><br>
</span>
<span class="upnishad_mantra">
::तदभ्यद्रवत्तमभ्यवदत्कोऽसीति वायुर्वा ।<br>
::अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ॥८॥<br><br>
</span>
<span class="upnishad_mantra">
तस्मिँस्त्वयि किं वीर्यमित्यपीदँ सर्वमाददीय यदिदं पृथिव्यामिति ॥९॥<br><br>
</span>
<span class="upnishad_mantra">
::तस्मै तृणं निदधावेतदादत्स्वेति तदुपप्रेयाय सर्वजवेन तन्न ।<br>
::शशाकादतुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥१०॥<br><br>
</span>
<span class="upnishad_mantra">
अथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति ।<br>
तथेति तदभ्यद्रवत्तस्मात्तिरोदधे ॥११॥<br><br>
</span>
<span class="upnishad_mantra">
::स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमाँ ।<br>
::हैमवतीं ताँहोवाच किमेतद्यक्षमिति ॥१२॥<br><br>
</span>