भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

"कर्ममेव जीवनम् / सत्यनारायण पांडेय" के अवतरणों में अंतर

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
('{{KKGlobal}} {{KKRachna |रचनाकार=सत्यनारायण पांडेय |अनुवादक= |संग्...' के साथ नया पृष्ठ बनाया)
 
 
पंक्ति 25: पंक्ति 25:
 
अतः त्याज्यं बलपूर्वकम्
 
अतः त्याज्यं बलपूर्वकम्
 
सत्कर्मो रक्षति दुख्खात्
 
सत्कर्मो रक्षति दुख्खात्
सत्करो भवति वंशरक्षकः
+
सत्कर्मो भवति वंशरक्षकः
 
कर्मं बिना जीवनं कथम्
 
कर्मं बिना जीवनं कथम्
अतः कर्मनि करनीयं अहरनिशम्।
+
अतः कर्माणि करनीयमहर्निशम्।
 
</poem>
 
</poem>

16:16, 14 दिसम्बर 2017 के समय का अवतरण

कर्मं बिना जीवनं कथम्
कर्मं बिना भाग्योऽपि कुतः स्यात्
कर्मं बिना सौख्यं कथम्
अतः कर्मकरनीयमेव जनैः।

कर्मं बिना न भवति किञ्चित्
कर्मं बिना भोजनमपि दुर्लभम्
भोजनं बिना शरीरं कथम्
अतः कर्मकरनीयमेव जनैः।

कर्ममेव निर्माति भाग्यं सदा
शुभफलाकांक्षी शुभकर्मं करोतु मुदा
कर्मं बिना जीवनं कथम्
अतः कर्मकरनीयः सदा।

दुष्कर्माणि दुखदा सदा
अतः त्याज्यं बलपूर्वकम्
सत्कर्मो रक्षति दुख्खात्
सत्कर्मो भवति वंशरक्षकः
कर्मं बिना जीवनं कथम्
अतः कर्माणि करनीयमहर्निशम्।