भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

कर्ममेव जीवनम् / सत्यनारायण पांडेय

Kavita Kosh से
Anupama Pathak (चर्चा | योगदान) द्वारा परिवर्तित 16:16, 14 दिसम्बर 2017 का अवतरण

(अंतर) ← पुराना अवतरण | वर्तमान अवतरण (अंतर) | नया अवतरण → (अंतर)
यहाँ जाएँ: भ्रमण, खोज

कर्मं बिना जीवनं कथम्
कर्मं बिना भाग्योऽपि कुतः स्यात्
कर्मं बिना सौख्यं कथम्
अतः कर्मकरनीयमेव जनैः।

कर्मं बिना न भवति किञ्चित्
कर्मं बिना भोजनमपि दुर्लभम्
भोजनं बिना शरीरं कथम्
अतः कर्मकरनीयमेव जनैः।

कर्ममेव निर्माति भाग्यं सदा
शुभफलाकांक्षी शुभकर्मं करोतु मुदा
कर्मं बिना जीवनं कथम्
अतः कर्मकरनीयः सदा।

दुष्कर्माणि दुखदा सदा
अतः त्याज्यं बलपूर्वकम्
सत्कर्मो रक्षति दुख्खात्
सत्कर्मो भवति वंशरक्षकः
कर्मं बिना जीवनं कथम्
अतः कर्माणि करनीयमहर्निशम्।