भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

पकिण्णकवग्गो / धम्मपद / पालि

Kavita Kosh से
Lalit Kumar (चर्चा | योगदान) द्वारा परिवर्तित 17:42, 10 जुलाई 2015 का अवतरण ('{{KKGlobal}} {{KKPageNavigation |सारणी=धम्मपद / पालि |आगे=निरयवग्गो / धम्...' के साथ नया पृष्ठ बनाया)

(अंतर) ← पुराना अवतरण | वर्तमान अवतरण (अंतर) | नया अवतरण → (अंतर)
यहाँ जाएँ: भ्रमण, खोज

२९०.
मत्तासुखपरिच्‍चागा , पस्से चे विपुलं सुखं।
चजे मत्तासुखं धीरो, सम्पस्सं विपुलं सुखं॥

२९१.
परदुक्खूपधानेन, अत्तनो सुखमिच्छति।
वेरसंसग्गसंसट्ठो, वेरा सो न परिमुच्‍चति॥

२९२.
यञ्हि किच्‍चं अपविद्धं , अकिच्‍चं पन कयिरति।
उन्‍नळानं पमत्तानं, तेसं वड्ढन्ति आसवा॥

२९३.
येसञ्‍च सुसमारद्धा, निच्‍चं कायगता सति।
अकिच्‍चं ते न सेवन्ति, किच्‍चे सातच्‍चकारिनो।
सतानं सम्पजानानं, अत्थं गच्छन्ति आसवा॥

२९४.
मातरं पितरं हन्त्वा, राजानो द्वे च खत्तिये।
रट्ठं सानुचरं हन्त्वा, अनीघो याति ब्राह्मणो॥

२९५.
मातरं पितरं हन्त्वा, राजानो द्वे च सोत्थिये।
वेयग्घपञ्‍चमं हन्त्वा, अनीघो याति ब्राह्मणो॥

२९६.
सुप्पबुद्धं पबुज्झन्ति, सदा गोतमसावका।
येसं दिवा च रत्तो च, निच्‍चं बुद्धगता सति॥

२९७.
सुप्पबुद्धं पबुज्झन्ति, सदा गोतमसावका।
येसं दिवा च रत्तो च, निच्‍चं धम्मगता सति॥

२९८.
सुप्पबुद्धं पबुज्झन्ति, सदा गोतमसावका।
येसं दिवा च रत्तो च, निच्‍चं सङ्घगता सति॥

२९९.
सुप्पबुद्धं पबुज्झन्ति, सदा गोतमसावका।
येसं दिवा च रत्तो च, निच्‍चं कायगता सति॥

३००.
सुप्पबुद्धं पबुज्झन्ति, सदा गोतमसावका।
येसं दिवा च रत्तो च, अहिंसाय रतो मनो॥

३०१.
सुप्पबुद्धं पबुज्झन्ति, सदा गोतमसावका।
येसं दिवा च रत्तो च, भावनाय रतो मनो॥

३०२.
दुप्पब्बज्‍जं दुरभिरमं, दुरावासा घरा दुखा।
दुक्खोसमानसंवासो, दुक्खानुपतितद्धगू।
तस्मा न चद्धगू सिया, न च दुक्खानुपतितो सिया ॥

३०३.
सद्धो सीलेन सम्पन्‍नो, यसोभोगसमप्पितो।
यं यं पदेसं भजति, तत्थ तत्थेव पूजितो॥

३०४.
दूरे सन्तो पकासेन्ति, हिमवन्तोव पब्बतो।
असन्तेत्थ न दिस्सन्ति, रत्तिं खित्ता यथा सरा॥

३०५.
एकासनं एकसेय्यं, एको चरमतन्दितो।
एको दमयमत्तानं, वनन्ते रमितो सिया॥

पकिण्णकवग्गो एकवीसतिमो निट्ठितो।