भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

धम्मट्ठवग्गो / धम्मपद / पालि

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

२५६.
न तेन होति धम्मट्ठो, येनत्थं साहसा नये।
यो च अत्थं अनत्थञ्‍च, उभो निच्छेय्य पण्डितो॥

२५७.
असाहसेन धम्मेन, समेन नयती परे।
धम्मस्स गुत्तो मेधावी, ‘‘धम्मट्ठो’’ति पवुच्‍चति॥

२५८.
न तेन पण्डितो होति, यावता बहु भासति।
खेमी अवेरी अभयो, ‘‘पण्डितो’’ति पवुच्‍चति॥

२५९.
न तावता धम्मधरो, यावता बहु भासति।
यो च अप्पम्पि सुत्वान, धम्मं कायेन पस्सति।
स वे धम्मधरो होति, यो धम्मं नप्पमज्‍जति॥

२६०.
न तेन थेरो सो होति , येनस्स पलितं सिरो।
परिपक्‍को वयो तस्स, ‘‘मोघजिण्णो’’ति वुच्‍चति॥

२६१.
यम्हि सच्‍चञ्‍च धम्मो च, अहिंसा संयमो दमो।
स वे वन्तमलो धीरो, ‘‘थेरो’’ इति पवुच्‍चति॥

२६२.
न वाक्‍करणमत्तेन, वण्णपोक्खरताय वा।
साधुरूपो नरो होति, इस्सुकी मच्छरी सठो॥

२६३.
यस्स चेतं समुच्छिन्‍नं, मूलघच्‍चं समूहतं।
स वन्तदोसो मेधावी, ‘‘साधुरूपो’’ति वुच्‍चति॥

२६४.
न मुण्डकेन समणो, अब्बतो अलिकं भणं।
इच्छालोभसमापन्‍नो, समणो किं भविस्सति॥

२६५.
यो च समेति पापानि, अणुं थूलानि सब्बसो।
समितत्ता हि पापानं, ‘‘समणो’’ति पवुच्‍चति॥

२६६.
न तेन भिक्खु सो होति, यावता भिक्खते परे।
विस्सं धम्मं समादाय, भिक्खु होति न तावता॥

२६७.
योध पुञ्‍ञञ्‍च पापञ्‍च, बाहेत्वा ब्रह्मचरियवा ।
सङ्खाय लोके चरति, स वे ‘‘भिक्खू’’ति वुच्‍चति॥

२६८.
न मोनेन मुनी होति, मूळ्हरूपो अविद्दसु।
यो च तुलंव पग्गय्ह, वरमादाय पण्डितो॥

२६९.
पापानि परिवज्‍जेति, स मुनी तेन सो मुनि।
यो मुनाति उभो लोके, ‘‘मुनि’’ तेन पवुच्‍चति॥

२७०.
न तेन अरियो होति, येन पाणानि हिंसति।
अहिंसा सब्बपाणानं, ‘‘अरियो’’ति पवुच्‍चति॥

२७१.
न सीलब्बतमत्तेन, बाहुसच्‍चेन वा पन।
अथ वा समाधिलाभेन, विवित्तसयनेन वा॥

२७२.
फुसामि नेक्खम्मसुखं, अपुथुज्‍जनसेवितं।
भिक्खु विस्सासमापादि, अप्पत्तो आसवक्खयं॥

धम्मट्ठवग्गो एकूनवीसतिमो निट्ठितो।