भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

पण्डितवग्गो / धम्मपद / पालि

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

७६.
निधीनंव पवत्तारं, यं पस्से वज्‍जदस्सिनं।
निग्गय्हवादिं मेधाविं, तादिसं पण्डितं भजे।
तादिसं भजमानस्स, सेय्यो होति न पापियो॥

७७.
ओवदेय्यानुसासेय्य, असब्भा च निवारये।
सतञ्हि सो पियो होति, असतं होति अप्पियो॥

७८.
न भजे पापके मित्ते, न भजे पुरिसाधमे।
भजेथ मित्ते कल्याणे, भजेथ पुरिसुत्तमे॥

७९.
धम्मपीति सुखं सेति, विप्पसन्‍नेन चेतसा।
अरियप्पवेदिते धम्मे, सदा रमति पण्डितो॥

८०.
उदकञ्हि नयन्ति नेत्तिका, उसुकारा नमयन्ति तेजनं।
दारुं नमयन्ति तच्छका, अत्तानं दमयन्ति पण्डिता॥

८१.
सेलो यथा एकघनो , वातेन न समीरति।
एवं निन्दापसंसासु, न समिञ्‍जन्ति पण्डिता॥

८२.
यथापि रहदो गम्भीरो, विप्पसन्‍नो अनाविलो।
एवं धम्मानि सुत्वान, विप्पसीदन्ति पण्डिता॥

८३.
सब्बत्थ वे सप्पुरिसा चजन्ति, न कामकामा लपयन्ति सन्तो।
सुखेन फुट्ठा अथ वा दुखेन, न उच्‍चावचं पण्डिता दस्सयन्ति॥

८४.
न अत्तहेतु न परस्स हेतु, न पुत्तमिच्छे न धनं न रट्ठं।
न इच्छेय्य अधम्मेन समिद्धिमत्तनो, स सीलवा पञ्‍ञवा धम्मिको सिया॥

८५.
अप्पका ते मनुस्सेसु, ये जना पारगामिनो।
अथायं इतरा पजा, तीरमेवानुधावति॥

८६.
ये च खो सम्मदक्खाते, धम्मे धम्मानुवत्तिनो।
ते जना पारमेस्सन्ति, मच्‍चुधेय्यं सुदुत्तरं॥

८७.
कण्हं धम्मं विप्पहाय, सुक्‍कं भावेथ पण्डितो।
ओका अनोकमागम्म, विवेके यत्थ दूरमं॥

८८.
तत्राभिरतिमिच्छेय्य, हित्वा कामे अकिञ्‍चनो।
परियोदपेय्य अत्तानं, चित्तक्‍लेसेहि पण्डितो॥

८९.
येसं सम्बोधियङ्गेसु, सम्मा चित्तं सुभावितं।
आदानपटिनिस्सग्गे, अनुपादाय ये रता।
खीणासवा जुतिमन्तो, ते लोके परिनिब्बुता॥

पण्डितवग्गो छट्ठो निट्ठितो।