Changes

<span class="upnishad_mantra">
ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे ।<br>
छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ॥ १ ॥<br><br>
</span>
<span class="upnishad_mantra">
यः सेतुरीजानानामक्षरं ब्रह्म यत् परम् ।<br>
अभयं तितीर्षतां पारं नाचिकेतँ शकेमहि ॥ २ ॥<br><br>
</span>
<span class="upnishad_mantra">
आत्मानँ रथितं विद्धि शरीरँ रथमेव तु ।<br>
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३ ॥<br><br>
</span>
<span class="upnishad_mantra">
इन्द्रियाणि हयानाहुर्विषयाँ स्तेषु गोचरान् ।<br>
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ४ ॥<br><br>
</span>
<span class="upnishad_mantra">
यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा ।<br>
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ ५ ॥<br><br>
</span>
<span class="upnishad_mantra">
यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा ।<br>
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ ६ ॥<br><br>
</span>
<span class="upnishad_mantra">
यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः ।<br>
न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ ७ ॥<br><br>
</span>
<span class="upnishad_mantra">
यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः ।<br>
स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ ८ ॥<br><br>
</span>
<span class="upnishad_mantra">
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ।<br>
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ ९ ॥<br><br>
</span>
<span class="upnishad_mantra">
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।<br>
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ १० ॥<br><br>
</span>