Last modified on 10 जुलाई 2015, at 17:35

बुद्धवग्गो / धम्मपद / पालि

१७९.
यस्स जितं नावजीयति, जितं यस्स नो याति कोचि लोके।
तं बुद्धमनन्तगोचरं, अपदं केन पदेन नेस्सथ॥

१८०.
यस्स जालिनी विसत्तिका, तण्हा नत्थि कुहिञ्‍चि नेतवे।
तं बुद्धमनन्तगोचरं, अपदं केन पदेन नेस्सथ॥

१८१.
ये झानपसुता धीरा, नेक्खम्मूपसमे रता।
देवापि तेसं पिहयन्ति, सम्बुद्धानं सतीमतं॥

१८२.
किच्छो मनुस्सपटिलाभो, किच्छं मच्‍चान जीवितं।
किच्छं सद्धम्मस्सवनं, किच्छो बुद्धानमुप्पादो॥

१८३.
सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा ।
सचित्तपरियोदपनं , एतं बुद्धान सासनं॥

१८४.
खन्ती परमं तपो तितिक्खा, निब्बानं परमं वदन्ति बुद्धा।
न हि पब्बजितो परूपघाती, न समणो होति परं विहेठयन्तो॥

१८५.
अनूपवादो अनूपघातो , पातिमोक्खे च संवरो।
मत्तञ्‍ञुता च भत्तस्मिं, पन्तञ्‍च सयनासनं।
अधिचित्ते च आयोगो, एतं बुद्धान सासनं॥

१८६.
न कहापणवस्सेन, तित्ति कामेसु विज्‍जति।
अप्पस्सादा दुखा कामा, इति विञ्‍ञाय पण्डितो॥

१८७.
अपि दिब्बेसु कामेसु, रतिं सो नाधिगच्छति।
तण्हक्खयरतो होति, सम्मासम्बुद्धसावको॥

१८८.
बहुं वे सरणं यन्ति, पब्बतानि वनानि च।
आरामरुक्खचेत्यानि, मनुस्सा भयतज्‍जिता॥

१८९.
नेतं खो सरणं खेमं, नेतं सरणमुत्तमं।
नेतं सरणमागम्म, सब्बदुक्खा पमुच्‍चति॥

१९०.
यो च बुद्धञ्‍च धम्मञ्‍च, सङ्घञ्‍च सरणं गतो।
चत्तारि अरियसच्‍चानि, सम्मप्पञ्‍ञाय पस्सति॥

१९१.
दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्‍कमं।
अरियं चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं॥

१९२.
एतं खो सरणं खेमं, एतं सरणमुत्तमं।
एतं सरणमागम्म, सब्बदुक्खा पमुच्‍चति॥

१९३.
दुल्‍लभो पुरिसाजञ्‍ञो, न सो सब्बत्थ जायति।
यत्थ सो जायति धीरो, तं कुलं सुखमेधति॥

१९४.
सुखो बुद्धानमुप्पादो, सुखा सद्धम्मदेसना।
सुखा सङ्घस्स सामग्गी, समग्गानं तपो सुखो॥

१९५.
पूजारहे पूजयतो, बुद्धे यदि व सावके।
पपञ्‍चसमतिक्‍कन्ते, तिण्णसोकपरिद्दवे॥

१९६.
ते तादिसे पूजयतो, निब्बुते अकुतोभये।
न सक्‍का पुञ्‍ञं सङ्खातुं, इमेत्तमपि केनचि॥

बुद्धवग्गो चुद्दसमो निट्ठितो।