भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

भक्तविजयकाव्य / ललितावल्लभ

Kavita Kosh से
Sirjanbindu (चर्चा | योगदान) द्वारा परिवर्तित 20:17, 16 जुलाई 2017 का अवतरण ('{{KKGlobal}} {{KKRachna |रचनाकार=ललितावल्लभ |अनुवादक= |संग्रह= }} {{KKCa...' के साथ नया पृष्ठ बनाया)

(अंतर) ← पुराना अवतरण | वर्तमान अवतरण (अंतर) | नया अवतरण → (अंतर)
यहाँ जाएँ: भ्रमण, खोज


भक्तविजयकाव्य
(वि.सं. १८२६)

समं स माकन्दपुरेण राजाऽरिबन्धुदिग्बन्धनबन्धनौंजाः ।
अनल्पनेपालमरालपक्षान् प्रदक्ष उच्छिद्य चकार भक्ष्यान् ।।१४।।

एवं क्रमेणाधिगता च कान्ती राज्ञस्तथाप्यत्र न लोशान्तिः ।
रम्या ततः पूर्ललिता प्रशस्ता साऽऽलिङ्गिता द्राग बहुरत्नयुक्ता ।।१५।।

बलेन साध्ये विरलेन सन्तः श्रमं निजेभ्यो न समाददन्तः ।
महाप्रतापानलरन्धयमाने किमोदने हव्यभुजां विधाने ।।१९।।

तैलिङ्गवर्गा रहितोपसर्गा नानाविधाः सङ्गरनाट्यभर्गाः ।
उद्यामवैश्वानरयन्त्रशस्त्रा ययुर्जपापुष्पसुचारुवस्त्राः ।।२९।।

विचित्रवर्णोच्छितकेतुमाला रजश्चयच्छदितरश्मिजाला ।
पदातिमातङ्गरथाश्वलक्षा सेना बभौ कर्दमनाशदक्षा ।।३०।।

प्रयत्नयोर्तरस्य पुनश्च सैन्ये जयप्रयत्नेऽपि च हीनदैन्ये ।
कुठारखड्वाङ्गकपट्टिशाशैः प्रयुध्यती रेजतुरुत्प्रहारैः ।।४४।।

वारः पृषत्काः करकाहषत्काः स्फूर्जत्प्रतापा अपि घोररावा ।
दम्भोलयस्तेऽनलशस्त्रजाता लोलद्‌ध्वजाली चपला प्रजाता ।।४५।।

मेघत्वमापु्र्द्विरदाश्च वोराः स्कन्धोल्लसद्युद्धविदग्धवीराः ।
पश्‍र्वादिभिर्द्राङ नगस्य तथ्य वातात्मकजाद्यैरिव रावणस्य ।।४८।।

युध्देऽरिवीरान् दलयन्निशातैयः कर्णतुल्योऽमितशश्त्रजातैः ।
रणाङ्गणे सोऽतितरां चकाशे प्रशक्तहस्तऽमलचन्द्रहासे ।।५३।।

श्रीपृथ्विनारायणराजसिंहः सभ्रातृकश्चापि प्रतापसिंहः ।
अनेकरत्नाभरणाग्रवस्त्रौं करोल्लसत्काललरालशस्त्रौ ।।५४।।

समाश्रितौ स्यन्दनसौधमध्ये ययैव कृष्णौ कुरुयुद्धमध्ये ।
प्रतापशस्त्रौर्द्विषतो हरन्तौ विरेजतुस्तच्छियमाहरन्तौ ।।५५।।

तस्माज्जयेन्दूदयमोदमानान्नृपामुबुधे रत्नमद्दनिधानात् ।
पात्रीभवत्स्वीयगुणानुरुपं प्राप्नोति ना जीवनमर्थरुपम् ।।७९।।

एतत्प्रतापज्वलनै रिपूणां दन्दहयते दर्पवनं नृपाणाम् ।
दयामुबुभिः सेचनतस्ततस्तांस्तनोत्सौं पल्लवितान् समस्तान् ।।१०२

सवर्णपीठायितकान्त्यधिष्ठः स भक्तभोगेन च नातिहृष्ठः ।
समीहतेऽतः परमा रसालाः सुपिष्टलोटीर्यमला विशाला ।।१०३।।

ना शक्तायो भान्ति हि दान्तपाशास्तिस्रश्चतसः कलयस्तयाशाः ।
अन्ये नृपाः शारय एव देव सम्राट स वै दीव्यति नित्यमेव ।।१०४।।

इति श्रीकविललितावल्लभविरचितं भक्तविजयं शुभम्
इलानिधिकलाशाके तपस्यैकादशीतियौ ।
श्रीशश्रियि दले सौम्येऽलिखत्कान्त्यां कृतिं कविः ।।

(अर्थ- इति ललितावल्लभले बनाएको भक्तविजय समाप्त भयो । शुभम् शक संवत् १६९१ (वि.सं. १८२६) फाल्गुण कृष्ण एकादशी बुधबारका दिन कान्तिपुरमा कविले यो काव्य लेखे ।)

                                                       ('भक्तविजयकावय' को उदृतांश)