भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

वेदसारशिवस्तोत्रम्‌ / मच्छंकराचार्य

Kavita Kosh से
Lalit Kumar (चर्चा | योगदान) द्वारा परिवर्तित 19:06, 25 मार्च 2018 का अवतरण ('{{KKGlobal}} {{KKRachna |रचनाकार=मच्छंकराचार्य |अनुवादक= |संग्रह= }}...' के साथ नया पृष्ठ बनाया)

(अंतर) ← पुराना अवतरण | वर्तमान अवतरण (अंतर) | नया अवतरण → (अंतर)
यहाँ जाएँ: भ्रमण, खोज

श्रीगणेशाय नम:॥

पशूनां पतिं पापनाशं परेशं गजेन्द्रस्यकृत्तिं वसानं वरेण्यम् ।
जटाजूटमध्ये स्फुरद्‍गांगवारि महादेवमेकं स्मरामि स्मरामि ॥ १ ॥

महेशं सुरेशं सुरारातिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम् ।
विरूपाक्षमिंद्वर्कवह्नित्रिनेत्रं सदानंद मीडे प्रभुं पञ्चवक्रम् ॥ २ ॥

गिरीशं गणेशं गले नीलकर्णं गवेंद्राधिरूढं गुणातीतरूपम् ।
भवं भास्वरं भस्मना भूषितांगं भवानीकलत्रं भजे पञ्चवक्रम ॥ ३ ॥

शिवाकांत शम्भो शशांकार्धमौले महेशान शूलिन् जटाजूटधारिन ।
त्वमेको जगव्द्यापको विश्‍वरूप प्रसीद प्रसीद प्रभो पूर्णरूप ॥ ४ ॥

परात्मानमेकं जगद्वीजमाद्यं निरीहंनिराकारमोंकारवेद्यम् ।
यतो जायते पाल्यते येन विश्‍वं तमीशं भजे लीयते यत्र विश्‍वम् ॥ ५ ॥

न भूमिर्न चापोन वह्निर्न वायुर्न चाकाशमास्ते न तन्द्रा न निन्द्रा ।
न ग्रीष्मो न शीतं न देशो न वेषो न यस्यास्ति मूर्तिस्त्रिमूर्ति तमीडे ॥ ६ ॥

अजं शाश्‍वतं कारणं कारणानां शिवं केवलं भासकं भासकानाम् ।
तुरीय तम: पारमाद्यंतहीनं प्रपद्ये परं पावन द्वैतहीनम् ॥ ७ ॥

नमस्ते नमस्ते प्रभो विश्‍वमूर्ते नमस्ते नमस्ते चिदानंदमूर्ते ।
नमस्ते नमस्ते तपो योगगम्य नमस्ते नमस्ते श्रुतिज्ञानगम्य ॥ ८ ॥

प्रभो शूलपाणे विभो विश्‍वनाथ महादेव शंभो महेशत्रिनेत्र ।
शिवाकांत शांत स्मरारे पुरारे त्वदन्यो वरेण्यो न मान्यो न गण्य: ॥ ९ ॥

शंभो महेश करुणामय शूलपाणे गौरीपते पशुपते पशुपाशनाशिन् ।
काशीपते करुणया जगदेतदेकस्त्वं हंसिपासि विदधासि महेश्‍वरोऽपि ॥ १० ॥

त्वत्तो जगद्भवति देव भव स्मरारे त्वय्येव तिष्ठति जगन्मृड विश्वनाथ ।
त्वय्येव गच्छति लयं जगदेतदीश लिङ्गात्मकं हर चराचरविश्वरूपिन् ॥ ११ ॥

॥इति मच्छंकराचार्य विरचितं वेदसारशिवस्तोत्रं संपूर्णम्॥