भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

संस्कृतम् सदा सेवनीयम् / सत्यनारायण पांडेय

Kavita Kosh से
Anupama Pathak (चर्चा | योगदान) द्वारा परिवर्तित 16:10, 14 दिसम्बर 2017 का अवतरण

(अंतर) ← पुराना अवतरण | वर्तमान अवतरण (अंतर) | नया अवतरण → (अंतर)
यहाँ जाएँ: भ्रमण, खोज

संस्कृतम् सर्वदा सेवनीयं जनैः
संस्कृतैव सन्निहितास्माकं संस्कृतिः
संस्कृतम् बिना संस्कृतिर्नैव नः स्यात्
अतः संस्कृतम् रक्षणीयं प्रयत्नतः।

वेदादिप्राचीनग्रन्थादिकम्
उपनिषदाः, पुराणादिकम्
रामायणमहाभारतादिकमपि
संस्कृते सन्निहिता गुम्फिता
नीतिनिर्धारकं मनुस्मृत्यादिकम्
षोडशसंस्कारादिकृत्याः
संस्कृतैव सम्पादितम्
अतः संस्कृतम् सदा सेवनीयं जनैः।

कालिदासस्य भारवेः माघस्य वा
काव्यानि संस्कृतैव सन्निहिताः
अतोसंस्कृतज्ञानं बिना तेषां
रसास्वादनं कथं स्यात्
अतः संस्कृतम् सदा सेवनीयं जनैः।

संस्कृतस्य प्रभावात्सदा सम्पदम्
यत्र कुत्राऽपि नगरे ग्रामे वा
संस्कृतम् बिना जीवनं कथं भो!
जीवनं तु संस्कृतम्, श्वसनं संस्कृतम्
अतः संस्कृतम् सदा सेवनीयं जनैः।