भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

कोधवग्गो / धम्मपद / पालि

Kavita Kosh से
Lalit Kumar (चर्चा | योगदान) द्वारा परिवर्तित 17:38, 10 जुलाई 2015 का अवतरण ('{{KKGlobal}} {{KKPageNavigation |सारणी=धम्मपद / पालि |आगे=मलवग्गो / धम्मप...' के साथ नया पृष्ठ बनाया)

(अंतर) ← पुराना अवतरण | वर्तमान अवतरण (अंतर) | नया अवतरण → (अंतर)
यहाँ जाएँ: भ्रमण, खोज

२२१.
कोधं जहे विप्पजहेय्य मानं, संयोजनं सब्बमतिक्‍कमेय्य।
तं नामरूपस्मिमसज्‍जमानं, अकिञ्‍चनं नानुपतन्ति दुक्खा॥

२२२.
यो वे उप्पतितं कोधं, रथं भन्तंव वारये ।
तमहं सारथिं ब्रूमि, रस्मिग्गाहो इतरो जनो॥

२२३.
अक्‍कोधेन जिने कोधं, असाधुं साधुना जिने।
जिने कदरियं दानेन, सच्‍चेनालिकवादिनं॥

२२४.
सच्‍चं भणे न कुज्झेय्य, दज्‍जा अप्पम्पि याचितो।
एतेहि तीहि ठानेहि, गच्छे देवान सन्तिके॥

२२५.
अहिंसका ये मुनयो , निच्‍चं कायेन संवुता।
ते यन्ति अच्‍चुतं ठानं, यत्थ गन्त्वा न सोचरे॥

२२६.
सदा जागरमानानं, अहोरत्तानुसिक्खिनं।
निब्बानं अधिमुत्तानं, अत्थं गच्छन्ति आसवा॥

२२७.
पोराणमेतं अतुल, नेतं अज्‍जतनामिव।
निन्दन्ति तुण्हिमासीनं, निन्दन्ति बहुभाणिनं।
मितभाणिम्पि निन्दन्ति, नत्थि लोके अनिन्दितो॥

२२८.
न चाहु न च भविस्सति, न चेतरहि विज्‍जति।
एकन्तं निन्दितो पोसो, एकन्तं वा पसंसितो॥

२२९.
यं चे विञ्‍ञू पसंसन्ति, अनुविच्‍च सुवे सुवे।
अच्छिद्दवुत्तिं मेधाविं, पञ्‍ञासीलसमाहितं॥

२३०.
निक्खं जम्बोनदस्सेव, को तं निन्दितुमरहति।
देवापि नं पसंसन्ति, ब्रह्मुनापि पसंसितो॥

२३१.
कायप्पकोपं रक्खेय्य, कायेन संवुतो सिया।
कायदुच्‍चरितं हित्वा, कायेन सुचरितं चरे॥

२३२.
वचीपकोपं रक्खेय्य, वाचाय संवुतो सिया।
वचीदुच्‍चरितं हित्वा, वाचाय सुचरितं चरे॥

२३३.
मनोपकोपं रक्खेय्य, मनसा संवुतो सिया।
मनोदुच्‍चरितं हित्वा, मनसा सुचरितं चरे॥

२३४.
कायेन संवुता धीरा, अथो वाचाय संवुता।
मनसा संवुता धीरा, ते वे सुपरिसंवुता॥

कोधवग्गो सत्तरसमो निट्ठितो।