भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

Changes

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
विभक्तत्रैवर्ण्यं व्यतिकरित लीलाञ्जनतया
विभाति त्वन्नेत्र त्वन्‍नेत्र त्रितयमिदमीशान दयिते ।पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रानुपरतान्द्रुहिणहरिरुद्रानुपरता- रज न्‍रज: सत्त्वं बिभ्रत्तम इति गुणानां त्रयमिव ॥ ५३॥
पवित्रीकर्तुं पवित्री कर्तुं नः पशुपतिपराधीनहृदयेपशुपतिपराधीन हृदयेदयामित्रैर्नेत्रैररुणधवलश्यामरुचिभिः दयामित्रैर्नेत्रैररुण धवलश्याम रुचिभिः नदः शोणो नदःशोणो गङ्गा तपनतनयेति तपन तनयेति ध्रुवममुं
त्रयाणां तीर्थानामुपनयसि संभेदमनघम् ॥ ५४॥
निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती
तवेत्याहुः सन्तो धरणिधरराजन्यतनये धरणिधर राजन्य तनये
त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः
परित्रातुं शङ्के परिहृतनिमेषास्तव दृशः शंके परिहृत निमेषास्तवदृशः ॥ ५५॥
तवापर्णे कर्णेजपनयनपैशुन्यचकिताकर्णे जपनयन पैशुन्य चकिता
निलीयन्ते तोये नियतमनिमेषाः शफरिकाः ।
इयं च श्रीर्बद्धच्छदपुटकवाटं श्रीर्बद्धच्छद-पुटकवाटं कुवलयम्
जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥ ५६॥
दृशा द्राघीयस्या दरदलितनीलोत्पलरुचादरदलित नीलोत्पल रुचा
दवीयांसं दीनं स्नपय कृपया मामपि शिवे ।
अनेनायं धन्यो भवति न च ते हानिरियता
वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥ ५७॥
 
<poem>
514
edits