भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

Changes

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥ ५७॥
अरालं ते पाली युगलमग राजन्य तनये
न केषामाधत्ते कुसुमशर कोदण्ड कुतुकम् ।
तिरश्चीनो यत्र श्रवण पथमुल्लङ्घ्‍य विलस -
न्‍नङ्गव्यासङ्गो दिशति शरसंधानधिषणाम् ॥ ५८॥
 
स्फुरद्गण्डा भोग प्रतिफलित ताटङ्क युगलं
चतुश्चक्रं मन्ये तव मुखमिदं मन्मथ रथम् ।
यमारुह्य द्रुह्यत्यवनि रथमर्केन्दु चरणं
महावीरो मारः प्रमथ पतये सज्जितवते ॥ ५९॥
 
सरस्वत्याः सूक्तीरमृत लहरी कौशलहरीः
पिबन्त्याःशर्वाणि श्रवण चुलुकाभ्यामविरलम् ।
चमत्कार श्लाघा चलित शिरसः कुण्डलगणो
झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते ॥ ६०॥
<poem>
514
edits