लोकवग्गो / धम्मपद / पालि

१६७.
हीनं धम्मं न सेवेय्य, पमादेन न संवसे।
मिच्छादिट्ठिं न सेवेय्य, न सिया लोकवड्ढनो॥

१६८.
उत्तिट्ठे नप्पमज्‍जेय्य, धम्मं सुचरितं चरे।
धम्मचारी सुखं सेति, अस्मिं लोके परम्हि च॥

१६९.
धम्मं चरे सुचरितं, न नं दुच्‍चरितं चरे।
धम्मचारी सुखं सेति, अस्मिं लोके परम्हि च॥

१७०.
यथा पुब्बुळकं पस्से, यथा पस्से मरीचिकं।
एवं लोकं अवेक्खन्तं, मच्‍चुराजा न पस्सति॥

१७१.
एथ पस्सथिमं लोकं, चित्तं राजरथूपमं।
यत्थ बाला विसीदन्ति, नत्थि सङ्गो विजानतं॥

१७२.
यो च पुब्बे पमज्‍जित्वा, पच्छा सो नप्पमज्‍जति।
सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा॥

१७३.
यस्स पापं कतं कम्मं, कुसलेन पिधीयति ।
सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा॥

१७४.
अन्धभूतो अयं लोको, तनुकेत्थ विपस्सति।
सकुणो जालमुत्तोव, अप्पो सग्गाय गच्छति॥

१७५.
हंसादिच्‍चपथे यन्ति, आकासे यन्ति इद्धिया।
नीयन्ति धीरा लोकम्हा, जेत्वा मारं सवाहिनिं ॥

१७६.
एकं धम्मं अतीतस्स, मुसावादिस्स जन्तुनो।
वितिण्णपरलोकस्स, नत्थि पापं अकारियं॥

१७७.
न वे कदरिया देवलोकं वजन्ति, बाला हवे नप्पसंसन्ति दानं।
धीरो च दानं अनुमोदमानो, तेनेव सो होति सुखी परत्थ॥

१७८.
पथब्या एकरज्‍जेन, सग्गस्स गमनेन वा।
सब्बलोकाधिपच्‍चेन, सोतापत्तिफलं वरं॥

लोकवग्गो तेरसमो निट्ठितो।

इस पृष्ठ को बेहतर बनाने में मदद करें!

Keep track of this page and all changes to it.