भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

अत्तवग्गो / धम्मपद / पालि

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

१५७.
अत्तानञ्‍चे पियं जञ्‍ञा, रक्खेय्य नं सुरक्खितं।
तिण्णं अञ्‍ञतरं यामं, पटिजग्गेय्य पण्डितो॥

१५८.
अत्तानमेव पठमं, पतिरूपे निवेसये।
अथञ्‍ञमनुसासेय्य, न किलिस्सेय्य पण्डितो॥

१५९.
अत्तानं चे तथा कयिरा, यथाञ्‍ञमनुसासति।
सुदन्तो वत दमेथ, अत्ता हि किर दुद्दमो॥

१६०.
अत्ता हि अत्तनो नाथो, को हि नाथो परो सिया।
अत्तना हि सुदन्तेन, नाथं लभति दुल्‍लभं॥

१६१.
अत्तना हि कतं पापं, अत्तजं अत्तसम्भवं।
अभिमत्थति दुम्मेधं, वजिरं वस्ममयं मणिं॥

१६२.
यस्स अच्‍चन्तदुस्सील्यं, मालुवा सालमिवोत्थतं।
करोति सो तथत्तानं, यथा नं इच्छती दिसो॥

१६३.
सुकरानि असाधूनि, अत्तनो अहितानि च।
यं वे हितञ्‍च साधुञ्‍च, तं वे परमदुक्‍करं॥

१६४.
यो सासनं अरहतं, अरियानं धम्मजीविनं।
पटिक्‍कोसति दुम्मेधो, दिट्ठिं निस्साय पापिकं।
फलानि कट्ठकस्सेव, अत्तघाताय फल्‍लति॥

१६५.
अत्तना हि कतं पापं, अत्तना संकिलिस्सति।
अत्तना अकतं पापं, अत्तनाव विसुज्झति।
सुद्धी असुद्धि पच्‍चत्तं, नाञ्‍ञो अञ्‍ञं विसोधये॥

१६६.
अत्तदत्थं परत्थेन, बहुनापि न हापये।
अत्तदत्थमभिञ्‍ञाय, सदत्थपसुतो सिया॥

अत्तवग्गो द्वादसमो निट्ठितो।