Changes

<span class="upnishad_mantra">
यदि मन्यसे सुवेदेति दहरमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपम् ।<br>
यदस्य त्वं यदस्य देवेष्वथ नु मीमाँस्येमेव ते मन्ये विदितम् ॥१॥<br><br>
</span>
<span class="upnishad_mantra">
::नाहं मन्ये सुवेदेति नो न वेदेति वेद च ।<br>
::यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥२॥<br><br>
</span>
<span class="upnishad_mantra">
यस्यामतं तस्य मतं मतं यस्य न वेद सः ।<br>
अविज्ञातं विजानतां विज्ञातमविजानताम् ॥३॥<br><br>
</span>
<span class="upnishad_mantra">
::प्रतिबोधविदितं मतममृतत्वं हि विन्दते ।<br>
::आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥४॥<br><br>
</span>
<span class="upnishad_mantra">
इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः ।<br>
भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥५॥<br><br>
</span>