Changes

<span class="upnishad_mantra">
::तं ह कुमारं सन्तं दक्षिणासु नीयमानसु श्रद्धा आविवेश सोऽमन्यत ॥२॥<br>
</span>
<span class="upnishad_mantra">
::स होवाच पितरं तत कस्मै मां दास्यतीति ।<br>::द्वितीयं तृतीयं तं होवाच मृत्यवे त्वा ददामीति॥४॥<br>
</span>
<span class="upnishad_mantra">
::अनुपश्य यथा पूर्वे प्रतिपश्य तथापरे ।<br>::सस्यमिव मर्त्य: पच्यते सस्यमिवाजायते पुन: ॥६॥<br>
</span>
<span class="upnishad_mantra">
::आशा प्रतीक्षे संगतं सूनृतां च इष्टापूर्ते पुत्रपशूंश्च सर्वान् ।<br>::एतद् वृड्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन् वसति ब्राह्मणो गृहे ॥८॥<br>
</span>
<span class="upnishad_mantra">
::शान्तसकल्प: सुमना यथा स्याद्वीतमन्युगौर्तमों माभि मृत्यो ।<br>::त्वत्प्रसृष्टं माभिवदेत्प्रतीत एतत्त्रयाणां प्रथमं वरं वृणे ॥१०॥<br>
</span>
<span class="upnishad_mantra">
::स्वर्गे लोक न भयं किञ्चनास्ति न तत्र त्वं न जरया बिभेति ।<br>::उभे तीर्त्वाशनायापिपासे शेकातिगो मोदते स्वर्गलोके ॥१२॥<br>
</span>
<span class="upnishad_mantra">
::प्र ते ब्रवीमि तदु मे निवोध स्वर्ग्यमग्निं नचिकेत: प्रजानन् ।<br>::अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम् ॥१४॥<br>
</span>