Changes

<span class="upnishad_mantra">
::श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ सम्परीत्य विविनक्ति धीरः।<br>::श्रेयो हि धीरोऽभिप्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद् वृणीते ॥२॥<br>
</span>
<span class="upnishad_mantra">
::दूरमेते विपरीत विषूची अविद्या या च विद्येति ज्ञाता।<br>::विद्याभीप्सितं नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपन्त ॥४॥<br>
</span>
<span class="upnishad_mantra">
::न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम्।<br>::अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ।। ६।।<br>
</span>