Last modified on 20 जून 2014, at 17:49

जाबालदर्शनोपनिषत् / अष्टमः खण्डः / संस्कृतम्‌

Sharda suman (चर्चा | योगदान) द्वारा परिवर्तित 17:49, 20 जून 2014 का अवतरण ('{{KKGlobal}} {{KKRachna |रचनाकार= |अनुवादक= |संग्रह=जाबालदर्शनोपनि...' के साथ नया पन्ना बनाया)

(अंतर) ← पुराना अवतरण | वर्तमान अवतरण (अंतर) | नया अवतरण → (अंतर)

अथातः संप्रवक्ष्यामि धारणाः पञ्च सुव्रत।
देहमध्यगते व्योम्नि बाह्याकाशं तु धारयेत्॥१॥

प्राणे बाह्यानिलं तद्वज्ज्वलने चाग्निमौदरे।
तोयं तोयांशके भूमिं भूमिभागे महामुने॥२॥

हयवरलकाराख्यं मन्त्रमुच्चारयेत्क्रमात्।
धारणैषा परा प्रोक्ता सर्वपापविशोधिनी॥३॥

जान्वन्तं पृथिवी ह्यंशो ह्यपां पय्वन्तमुच्यते।
हृदयांशस्तथाग्नंशो भ्रूमध्यान्तोऽनिलांशकः॥४॥

आकाशांशस्तथा प्राज्ञ मूर्धांशः परिकीर्तितः।
ब्रह्माणं पृथिवीभागे विष्णुं तोयांशके तथा॥५॥

अग्न्यंशे चे महेशानमीश्वरं चानिलांशके।
आकाशांशे महाप्राज्ञ धारयेत्तु सदाशिवम्॥६॥

अथवा तव वक्ष्यामि धारणां मुनिपुङ्गव।
पुरुषे सर्वशास्तारं बोधानन्दमयं शिवम्॥७॥

धारयेद्बुद्धिमान्नित्यं सर्वपापविशुद्धये।
ब्रह्मादिकार्यरूपाणि स्वे स्वे संहृत्य कारणे॥८॥

सर्वकारणमव्यक्तमनिरूप्यमचेतनम्।
साक्षादात्मनि संपूर्णे धारयेत्प्रणवेन तु।
इन्द्रियाणि समाहृत्य मनसात्मनि योजयेत्॥९॥

इति॥

इत्यष्टमः खण्डः॥८॥