Last modified on 10 जुलाई 2015, at 17:43

निरयवग्गो / धम्मपद / पालि

Lalit Kumar (चर्चा | योगदान) द्वारा परिवर्तित 17:43, 10 जुलाई 2015 का अवतरण ('{{KKGlobal}} {{KKPageNavigation |सारणी=धम्मपद / पालि |आगे=नागवग्गो / धम्म...' के साथ नया पृष्ठ बनाया)

(अंतर) ← पुराना अवतरण | वर्तमान अवतरण (अंतर) | नया अवतरण → (अंतर)

३०६.
अभूतवादी निरयं उपेति, यो वापि कत्वा न करोमि चाह ।
उभोपि ते पेच्‍च समा भवन्ति, निहीनकम्मा मनुजा परत्थ॥

३०७.
कासावकण्ठा बहवो, पापधम्मा असञ्‍ञता।
पापा पापेहि कम्मेहि, निरयं ते उपपज्‍जरे॥

३०८.
सेय्यो अयोगुळो भुत्तो, तत्तो अग्गिसिखूपमो।
यञ्‍चे भुञ्‍जेय्य दुस्सीलो, रट्ठपिण्डमसञ्‍ञतो॥

३०९.
चत्तारि ठानानि नरो पमत्तो, आपज्‍जति परदारूपसेवी।
अपुञ्‍ञलाभं न निकामसेय्यं, निन्दं ततीयं निरयं चतुत्थं॥

३१०.
अपुञ्‍ञलाभो च गती च पापिका, भीतस्स भीताय रती च थोकिका।
राजा च दण्डं गरुकं पणेति, तस्मा नरो परदारं न सेवे॥

३११.
कुसो यथा दुग्गहितो, हत्थमेवानुकन्तति।
सामञ्‍ञं दुप्परामट्ठं, निरयायुपकड्ढति॥

३१२.
यं किञ्‍चि सिथिलं कम्मं, संकिलिट्ठञ्‍च यं वतं।
सङ्कस्सरं ब्रह्मचरियं, न तं होति महप्फलं॥

३१३.
कयिरा चे कयिराथेनं , दळ्हमेनं परक्‍कमे।
सिथिलो हि परिब्बाजो, भिय्यो आकिरते रजं॥

३१४.
अकतं दुक्‍कटं सेय्यो, पच्छा तप्पति दुक्‍कटं।
कतञ्‍च सुकतं सेय्यो, यं कत्वा नानुतप्पति॥

३१५.
नगरं यथा पच्‍चन्तं, गुत्तं सन्तरबाहिरं।
एवं गोपेथ अत्तानं, खणो वो मा उपच्‍चगा।
खणातीता हि सोचन्ति, निरयम्हि समप्पिता॥

३१६.
अलज्‍जिताये लज्‍जन्ति, लज्‍जिताये न लज्‍जरे।
मिच्छादिट्ठिसमादाना, सत्ता गच्छन्ति दुग्गतिं॥

३१७.
अभये भयदस्सिनो, भये चाभयदस्सिनो।
मिच्छादिट्ठिसमादाना, सत्ता गच्छन्ति दुग्गतिं॥

३१८.
अवज्‍जे वज्‍जमतिनो, वज्‍जे चावज्‍जदस्सिनो।
मिच्छादिट्ठिसमादाना, सत्ता गच्छन्ति दुग्गतिं॥

३१९.
वज्‍जञ्‍च वज्‍जतो ञत्वा, अवज्‍जञ्‍च अवज्‍जतो।
सम्मादिट्ठिसमादाना, सत्ता गच्छन्ति सुग्गतिं॥

निरयवग्गो द्वावीसतिमो निट्ठितो।