Last modified on 10 जुलाई 2015, at 17:39

मलवग्गो / धम्मपद / पालि

Lalit Kumar (चर्चा | योगदान) द्वारा परिवर्तित 17:39, 10 जुलाई 2015 का अवतरण ('{{KKGlobal}} {{KKPageNavigation |सारणी=धम्मपद / पालि |आगे=धम्मट्ठवग्गो /...' के साथ नया पृष्ठ बनाया)

(अंतर) ← पुराना अवतरण | वर्तमान अवतरण (अंतर) | नया अवतरण → (अंतर)

२३५.
पण्डुपलासोव दानिसि, यमपुरिसापि च ते उपट्ठिता।
उय्योगमुखे च तिट्ठसि, पाथेय्यम्पि च ते न विज्‍जति॥

२३६.

सो करोहि दीपमत्तनो, खिप्पं वायम पण्डितो भव।
निद्धन्तमलो अनङ्गणो, दिब्बं अरियभूमिं उपेहिसि ॥

२३७.
उपनीतवयो च दानिसि, सम्पयातोसि यमस्स सन्तिके।
वासो ते नत्थि अन्तरा, पाथेय्यम्पि च ते न विज्‍जति॥

२३८.
सो करोहि दीपमत्तनो, खिप्पं वायम पण्डितो भव।
निद्धन्तमलो अनङ्गणो, न पुनं जातिजरं उपेहिसि॥

२३९.
अनुपुब्बेन मेधावी, थोकं थोकं खणे खणे।
कम्मारो रजतस्सेव, निद्धमे मलमत्तनो॥

२४०.
अयसाव मलं समुट्ठितं , ततुट्ठाय तमेव खादति।
एवं अतिधोनचारिनं, सानि कम्मानि नयन्ति दुग्गतिं॥

२४१.
असज्झायमला मन्ता, अनुट्ठानमला घरा।
मलं वण्णस्स कोसज्‍जं, पमादो रक्खतो मलं॥

२४२.
मलित्थिया दुच्‍चरितं, मच्छेरं ददतो मलं।
मला वे पापका धम्मा, अस्मिं लोके परम्हि च॥

२४३.
ततो मला मलतरं, अविज्‍जा परमं मलं।
एतं मलं पहन्त्वान, निम्मला होथ भिक्खवो॥

२४४.
सुजीवं अहिरिकेन, काकसूरेन धंसिना।
पक्खन्दिना पगब्भेन, संकिलिट्ठेन जीवितं॥

२४५.
हिरीमता च दुज्‍जीवं, निच्‍चं सुचिगवेसिना।
अलीनेनाप्पगब्भेन, सुद्धाजीवेन पस्सता॥

२४६.
यो पाणमतिपातेति, मुसावादञ्‍च भासति।
लोके अदिन्‍नमादियति, परदारञ्‍च गच्छति॥

२४७.
सुरामेरयपानञ्‍च, यो नरो अनुयुञ्‍जति।
इधेवमेसो लोकस्मिं, मूलं खणति अत्तनो॥

२४८.
एवं भो पुरिस जानाहि, पापधम्मा असञ्‍ञता।
मा तं लोभो अधम्मो च, चिरं दुक्खाय रन्धयुं॥

२४९.
ददाति वे यथासद्धं, यथापसादनं जनो।
तत्थ यो मङ्कु भवति , परेसं पानभोजने।
न सो दिवा वा रत्तिं वा, समाधिमधिगच्छति॥

२५०.
यस्स चेतं समुच्छिन्‍नं, मूलघच्‍चं समूहतं।
स वे दिवा वा रत्तिं वा, समाधिमधिगच्छति॥

२५१.
नत्थि रागसमो अग्गि, नत्थि दोससमो गहो।
नत्थि मोहसमं जालं, नत्थि तण्हासमा नदी॥

२५२.
सुदस्सं वज्‍जमञ्‍ञेसं, अत्तनो पन दुद्दसं।
परेसं हि सो वज्‍जानि, ओपुनाति यथा भुसं।
अत्तनो पन छादेति, कलिंव कितवा सठो॥

२५३.
परवज्‍जानुपस्सिस्स , निच्‍चं उज्झानसञ्‍ञिनो।
आसवा तस्स वड्ढन्ति, आरा सो आसवक्खया॥

२५४.
आकासेव पदं नत्थि, समणो नत्थि बाहिरे।
पपञ्‍चाभिरता पजा, निप्पपञ्‍चा तथागता॥

२५५.
आकासेव पदं नत्थि, समणो नत्थि बाहिरे।
सङ्खारा सस्सता नत्थि, नत्थि बुद्धानमिञ्‍जितं॥

मलवग्गो अट्ठारसमो निट्ठितो।