Last modified on 16 अगस्त 2016, at 23:06

धरित्री / राधावल्लभः त्रिपाठी

Lalit Kumar (चर्चा | योगदान) द्वारा परिवर्तित 23:06, 16 अगस्त 2016 का अवतरण ('{{KKGlobal}} {{KKRachna |रचनाकार=राधावल्लभ त्रिपाठी |अनुवादक= |संग...' के साथ नया पृष्ठ बनाया)

(अंतर) ← पुराना अवतरण | वर्तमान अवतरण (अंतर) | नया अवतरण → (अंतर)

किं कुर्यादियं धरित्री?
अस्य सागरस्य किं कुर्यादेषा?
काममयं गभीरो विशालः
धरित्र्याः बृहत्तरो महाकृतिः
परन्तु अस्याः कृते तु
सर्वथा शिशुरेव
अयं अस्या चरणे लुठति स्म
फैनराशिभिर्विहसति स्म
साऽपि एनं क्रीडन्तं विलोक्य कथं प्रमुदिता बभौ
कवय आहुः
सागररशना धरित्री वरीवर्ति अस्माकम्।

क्वचित् क्वचित् कुसृतिततिं तनुते स्म सागरः
उपरि लहरीणां करौ प्रसार्य एनां स्पृष्टुं उत्तिष्ठति स्म कदाचित्
तथात्वेऽपि सा अस्य क्रीडां विलोक्य रज्यति स्म
सोऽपि अस्या स्पर्शमवाप्य हर्षातिरेकातन्नरीनृत्यति
क्वचित् क्वचित् अयं दुस्साहसमपि कुरुते स्म
धरित्र्याः पुत्रान् नाविकान् स निमज्जयति,
धरित्री विषण्णा विलोकयति
पोतान् लयं प्रयातान्।
परन्तु तदानीमपि एवं तु नाभूत्
यदयं सागरः दुर्दान्त दानव इव
शृङ्गान् तीक्ष्णीकुर्वन्नेनां निगिलितुं धावेत्
अयं तु असंस्तुतः सागरः
अदृष्टपूर्वमनया अस्य सागरस्य
एतादृशं विकरालं रूपम्
अस्य सागरस्य किं कुर्यादियं धरित्री?