भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

याज्ञसेनी (संस्कृतम्) / सुमन पोखरेल

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

द्रुपदस्य दृढा पुत्री द्रुपद्‌नन्दिनी द्रौपदी
पाञ्चालस्य राजकन्या चञ्चला पाञ्चाली
यज्ञसतोद्भवा यौवना सत्यमुखी याज्ञसेनी
याज्ञसेनी, याज्ञसेनी, याज्ञसेनी !

योजनगन्धा, नित्ययुवनी, कोमलहृदया, मालिनी
भगवत्सदृशी श्यामवर्णा कृष्णा, परमसुन्दरी
अनुशासने पराजिता सहनशीला सैरन्ध्री
यज्ञज्योति समारूढा चन्द्रमुखी, याज्ञसेनी
याज्ञसेनी, याज्ञसेनी, याज्ञसेनी !

द्रौपदीरूपेण प्रत्योत्पन्ना दुर्गा, शची, मानवी
रौद्ररूपा प्रतिशोधिका स्वाभिमाना पर्षती
महाभारतनायिका अदम्या महाभारती
यज्ञज्वाला सङ्गठिता ज्वालामुखी याज्ञसेनी
याज्ञसेनी, याज्ञसेनी, याज्ञसेनी !

सत्यमुखी, चन्द्रमुखी, ज्वालामुखी, याज्ञसेनी
याज्ञसेनी, याज्ञसेनी, याज्ञसेनी ।