भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

Changes

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
Sharda suman ने [[सौन्दर्य लहरी / भाग - 1 / आदि शंकराचार्य]] पर पुनर्निर्देश छोड़े बिना उसे [[सौन्दर्य लहरी / पृ...
|रचनाकार=आदि शंकराचार्य
|अनुवादक=
|संग्रह=सौन्दर्य लहरी/ आदि शंकराचार्य
}}
{{KKCatSanskritRachna}}
स्त्वमेका नैवासि प्रकटितवरा भित्यभिनया ||
भयात्त्रातुं दातुं फलमपिच वाञ्छासमधिकं |
शरण्ये लोकानां तवहि चरणावेव निपुणौ ॥४॥ निपुणौ॥४॥
हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं ।प्रणतजनसौभाग्यजननीं।पुरानारी भूत्वा पुररिपुमपि क्षोभमनयत् ॥क्षोभमनयत्॥स्मरोऽपित्वां नत्वा रतिनयन लेह्येन वपुषा ।वपुषा।मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ॥५॥ महताम्॥५॥
धनुः पौष्पं मौर्वी मधुकरमयी पञ्चविशिखा ।पञ्चविशिखा।वसन्त सामन्तो मलयमरुदा योधनरथः ॥योधनरथः॥
तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपा-
मपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते ॥६विजयते॥६||
क्वणत्काञ्चिदामाकरिकलभकुम्भस्तननता
परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना ।परिणतशरच्चन्द्रवदना।
धनुर्वाणांपाशंश्रृणिमपि दधाना करतलैः
पुरस्तादास्तांनः पुरमथितु राहो पुरुषिका ॥७॥ पुरुषिका॥७॥
सुधासिन्धोर्मध्ये सुरविटपिवाटिपरिवृते
मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे
शिवाऽकारे मञ्चेपरमशिव पर्यङ्कनिलयां
भजन्ति त्वां धन्याः कतिजन चिदानन्दलहरीम् ॥८॥चिदानन्दलहरीम्॥८॥
महीं मूलाधारे कमपि मणिपूरे हुतवहं ।हुतवहं।स्थितं स्वाधिष्ठाने हृदिमरुतमाकाश मुपरि ॥मुपरि॥मनोऽपि भ्रूमध्ये सकलमपिभित्वा कुलपथं ।कुलपथं।सहस्रारे पद्मे सह रहसि पत्या विहरते ॥९॥विहरते॥९॥
सुधाऽऽधारासारे श्चरणयुगलान्तर्विगलितैः ।श्चरणयुगलान्तर्विगलितैः।
प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः॥
अवाप्य स्वांभूमिं भुजगनिभमध्युष्टवलयं ।भुजगनिभमध्युष्टवलयं।
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणी॥१०॥
 
 
</poem>
Delete, Mover, Protect, Reupload, Uploader, प्रबंधक
35,103
edits