भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

Changes

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥३५॥
तवाज्ञा चक्रस्थं तपनशशि कोटि द्युतिधरं ।परं शंभुं वन्दे परिमिलित पार्श्वं परचिता ॥यमाराध्यन् भक्त्या रविशशिशुचीनामविषये ।निरातंके लोको निवसतिहि भालोकभवने ॥३६॥
विशुद्धौ ते शुद्ध स्फटिक विशदं व्योमजनकम् ।
शिवं सेवेदेवीमपि शिव समान व्यवसिताम् ॥
ययोः कान्त्या यान्त्या शशिकिरण सारूप्य सरणिं ।
विधुतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥३७॥
 
समुन्मीलत्संवित् कमलमकरन्दैकरसिकं ।
भजे हंसद्वन्द्वं किमपि महतां मानसचरम् ॥
यदालापादष्टादशगुणितविद्यापरिणति-
र्यदादत्ते दोषाद्गुणमखियमद्भयः पय इव ॥३८॥
 
तव स्वाधिष्टाने हुतवहमधिष्ठाय निरतम् ।
तमीडे संवर्तं जननि महतीं तांचसमयाम् ॥
यदालोके लोकान्दहति महति क्रोध कलिते ।
दयार्द्रा यद्दृष्टिः शिशिरमुपचारं रचयति ॥३९॥
 
तडित्वन्तं शक्त्या तिमिर परिपन्थिस्फुरणया ।
स्फुरन्नानारत्नाभरण परिणद्धेन्द्रधनुषम् ॥
तव श्यामंमेघं कमपि मणिपूरैक शरणम् ।
निषेवे वर्षन्तं हरमिहिर तप्तम् त्रिभुवनम् ॥४०॥
</poem>
514
edits