भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

Changes

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
<span class="upnishad_mantra">
पुरमेकादशद्वारमजस्यावक्रचेतसः ।<br>
अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते ।<br>
एतद्वै तत् ॥ १ ॥<br><br>
</span>
<span class="upnishad_mantra">
हँसः शुचिषद्वसुरान्तरिक्षसद्- <br>
होता वेदिषदतिथिर्दुरोणसत् ।<br>
नृषद्वरसदृतसद्व्योमसद्<br>
अब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ २ ॥<br><br>
</span>
<span class="upnishad_mantra">
ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति ।<br>
मध्ये वामनमासीनं विश्वे देवा उपासते ॥ ३ ॥<br><br>
</span>
<span class="upnishad_mantra">
अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः ।<br>
देहाद्विमुच्यमानस्य किमत्र परिशिष्यते ।<br>
एतद्वै तत् ॥ ४ ॥<br><br>
</span>
<span class="upnishad_mantra">
न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।<br>
इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ ५ ॥<br><br>
</span>
<span class="upnishad_mantra">
हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् ।<br>
यथा च मरणं प्राप्य आत्मा भवति गौतम ॥ ६ ॥<br><br>
</span>
<span class="upnishad_mantra">
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।<br>
स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ ७ ॥<br><br>
</span>
<span class="upnishad_mantra">
य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः ।<br>
तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।<br>
तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन ।<br>
एतद्वै तत् ॥ ८ ॥<br><br>
</span>