भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

"वैशाखी / सत्यनारायण पांडेय" के अवतरणों में अंतर

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
('{{KKGlobal}} {{KKRachna |रचनाकार=सत्यनारायण पांडेय |अनुवादक= |संग्...' के साथ नया पृष्ठ बनाया)
 
(कोई अंतर नहीं)

10:37, 10 दिसम्बर 2017 के समय का अवतरण

जगतस्तथुषश्चात्मा विश्वालोको विकर्तनः।
मेषे यत्र समायाति वैशाखी साsभिनन्द्यते।।
सक्तवो वसनं कुम्भः पूर्णः शीतेन वारिणा।
यत्र विप्राय दीयन्ते वैशाखी साsभिनन्द्यते।।
यक्षो यत्र प्रसन्नः सन् यौधिष्ठरैः सदुत्तरैः।
जीवितान् पाण्डवांश्चक्रे वैशाखी साsभिनन्द्यते।।
यतो वर्षसमारम्भो वंगेषु मन्यते बुधैः।
आनन्दामृतसिन्धुः सा वैशाखी कस्य न प्रिया।।
गंगा यस्यामिहायाता दिवः पापप्रणाशिनी।
गंगायां मज्जनं पुण्यं वैशाखी सा करोतु शम्।।
रोंगालीदिहुनाम्ना याsसमे ख्याताsतिपुण्यदा।
केरले विशुपर्वेति वैशाखी सा शुभाsस्तु नः।।
केरले यत्र वासोभिर्नवैः सम्यगलंकृताः।
नवान्नं भुञ्जते स्वादु वैशाखी साsभिनन्द्यते।।
गुरुगोविन्दसिंहेन खालसापन्थनामकः पन्थाः।
संस्थापितो नुत्नो वैशाखी साsभिनन्द्यते।।
प्रान्तेषु भारतीयेषु केषुचिद् वणिजां गणः।
नवीनां कुरुते प्रीत आयव्ययादिपुस्तिकाम्।।