भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

Changes

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
<span class="upnishad_mantra">
ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः ।<br>
तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।<br>
तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन ।<br>
एतद्वै तत् ॥ १ ॥<br><br>
</span>
<span class="upnishad_mantra">
यदिदं किं च जगत् सर्वं प्राण एजति निःसृतम् ।<br>
महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥ २ ॥<br><br>
</span>
<span class="upnishad_mantra">
भयादस्याग्निस्तपति भयात्तपति सूर्यः ।<br>
भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ ३ ॥<br><br>
</span>
<span class="upnishad_mantra">
इह चेदशकद्बोद्धुं प्राक्षरीरस्य विस्रसः ।<br>
ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥ ४ ॥<br><br>
</span>
<span class="upnishad_mantra">
यथाऽऽदर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके ।<br>
यथाऽप्सु परीव ददृशे तथा गन्धर्वलोके<br>
छायातपयोरिव ब्रह्मलोके ॥ ५ ॥<br><br>
</span>
<span class="upnishad_mantra">
इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् ।<br>
पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥ ६ ॥<br><br>
</span>
<span class="upnishad_mantra">
इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् ।<br>
सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥ ७ ॥<br><br>
</span>
<span class="upnishad_mantra">
अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च ।<br>
यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ ८ ॥<br><br>
</span>
<span class="upnishad_mantra">
न संदृशे तिष्ठति रूपमस्य<br>
न चक्षुषा पश्यति कश्चनैनम् ।<br>
हृदा मनीषा मनसाऽभिक्लृप्तो<br>
य एतद्विदुरमृतास्ते भवन्ति ॥ ९ ॥<br><br>
</span>