भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

Changes

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
{{KKCatSanskritRachna}}
<poem>
संस्कृम् संस्कृतम् सर्वदा सेवनीयं जनैःसंस्कृते संस्कृतैव सन्निहितास्माकं संस्कतिःसंस्कृतिः संस्कृम् संस्कृतम् बिना संस्कृर्नैव संस्कृतिर्नैव नः स्यात्अतः संस्कृम् संस्कृतम् रक्षणीयं सदा।प्रयत्नतः।
वेदादि आदिमग्रन्थादिकम्वेदादिप्राचीनग्रन्थादिकम्उपनिषद् पुराणानि उपनिषदाः, पुराणादिकम् रामायण महाभारतादिकम्रामायणमहाभारतादिकमपिनीतिनिर्धारकमनुस्मृत्यादिकम्संस्कृते सन्निहिता गुम्फिता सर्वे संस्कृतैव सम्पादितम्नीतिनिर्धारकं मनुस्मृत्यादिकम्षोडश संस्कारादिकृत्याःषोडशसंस्कारादिकृत्याः
संस्कृतैव सम्पादितम्
अतः संस्कृम् संस्कृतम् सदा सेवनीयं जनैः।
कालिदास्य भारवेःमाघस्य कालिदासस्य भारवेः माघस्य वाकाव्यानिसंस्कृते गुम्फिताकाव्यानि संस्कृतैव सन्निहिताः संस्कृतज्ञानं अतोसंस्कृतज्ञानं बिना तेषां
रसास्वादनं कथं स्यात्
अतः संस्कृम् संस्कृतम् सदा सेवनीयं जनैः।
संस्कतस्य संस्कृतस्य प्रभावात्सदा सम्पदम्यत्र कुत्राऽपि नगरे ग्रामे वा संस्कृम् संस्कृतम् बिना जीवनं कथं भो!जीवनो संस्कृम् जीवनं तु संस्कृतम्, श्वसनं संस्कृम्संस्कृतम्अतः संस्कृम् संस्कृतम् सदा सेवनीयं जनैः।
</poem>
Delete, Mover, Protect, Reupload, Uploader
2,956
edits