भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

सौन्दर्य लहरी / पृष्ठ - १ / आदि शंकराचार्य

Kavita Kosh से
Kailash Pareek (चर्चा | योगदान) द्वारा परिवर्तित 16:17, 14 अप्रैल 2015 का अवतरण

यहाँ जाएँ: भ्रमण, खोज

शिवःशक्त्या युक्तो यदि भवति शक्तः प्रभवितुम् |
न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि ||
अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि |
प्रणन्तुं स्तोतुं वा, कथमकृतपुण्यः प्रभवति ||१||

तनियांसं पांसुं तव चरण-पंकेरुह-भवम् |
विरञ्चिः सञ्चिन्वन् विरचयति लोकानविकलम् ||
वहत्येनं शौरिः कथमपि सहस्त्रेण शिरसाम् |
हरः संक्षुभ्यैनं भजति भसितोद्धूलन विधिम् ||२||

अविद्यानामन्तस्तिमिरमिहिरद्वीपनगरी |
जडानां चैतन्य स्तवक मकरन्द श्रुति झरी ||
दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ |
निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवती ||३||

त्वदन्यः पाणिभ्यामभयवरदो दैवतगण |
स्त्वमेका नैवासि प्रकटितवरा भित्यभिनया ||
भयात्त्रातुं दातुं फलमपिच वाञ्छासमधिकं |
शरण्ये लोकानां तवहि चरणावेव निपुणौ ॥४॥

हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं ।
पुरानारी भूत्वा पुररिपुमपि क्षोभमनयत् ॥
स्मरोऽपित्वां नत्वा रतिनयन लेह्येन वपुषा ।
मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ॥५॥

धनुः पौष्पं मौर्वी मधुकरमयी पञ्चविशिखा ।
वसन्त सामन्तो मलयमरुदा योधनरथः ॥
तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपा-
मपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते ॥६||

क्वणत्काञ्चिदामाकरिकलभकुम्भस्तननता
परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना ।
धनुर्वाणांपाशंश्रृणिमपि दधाना करतलैः
पुरस्तादास्तांनः पुरमथितु राहो पुरुषिका ॥७॥

सुधासिन्धोर्मध्ये सुरविटपिवाटिपरिवृते
मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे
शिवाऽकारे मञ्चेपरमशिव पर्यङ्कनिलयां
भजन्ति त्वां धन्याः कतिजन चिदानन्दलहरीम् ॥८॥

महीं मूलाधारे कमपि मणिपूरे हुतवहं ।
स्थितं स्वाधिष्ठाने हृदिमरुतमाकाश मुपरि ॥
मनोऽपि भ्रूमध्ये सकलमपिभित्वा कुलपथं ।
सहस्रारे पद्मे सह रहसि पत्या विहरते ॥९॥

सुधाऽऽधारासारे श्चरणयुगलान्तर्विगलितैः ।
प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः॥
अवाप्य स्वांभूमिं भुजगनिभमध्युष्टवलयं ।
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणी॥१०॥

चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि
प्रभिन्नाभिः शम्भोर्नवभिरपि मूल प्रकृतिभिः
त्रयश्चत्वारिंशद् वसुदल कलाश्रत्रिवलय-
त्रिरेखाभिःसार्धंतवशरणकोणाःपरिणताः ॥११॥

त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं ।
कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभ्रृतयः ॥
यदालोकौत्सुक्यादमरललना यान्ति मनसा ।
तपोभिर्दुष्प्रापामपिगिरिशसायुज्यपदवीम् ॥१२॥

नरं वर्षीयांसं नयनविरसं नर्मसु जडं ।
तवापाङ्गालोके पतितमनुधावन्ति शतशः ॥
गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया ।
हटात् त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः ॥१३॥

क्षितौ षट्पञ्चाशद्द ् विसमधिकपञ्चाशदुदके ।
हुताशेद्वाषष्टीश्चतुरधिकपञ्चाशदनिले ॥
दिविद्विः षट् त्रिंशन्मनसि च चतुःषष्टिरितिये ।
मयुखास्तेषामप्युपरि तव पादाम्बुजयुगम् ॥१४॥

शरज्ज्योत्स्नां शुभ्रां शशियुत जटाजूट मकुटां ।
वर त्रासत्राण स्फटिक घुटिका पुस्तक कराम् ॥
सकृन्न त्वां नत्वा कथमिव सतां संनिदधते ।
मधु क्षीर द्राक्षा मधुरिमधुरिणा भणितयः ॥१५॥

कविन्द्राणां चेतः कमल वनबाला तपरुचिं |
भजन्ते ये सन्तः कतिचिदरुणा मेव भवतीम् ||
विरिञ्चि प्रेयस्या स्तरुणतर श्रृङ्गार लहरी ।
गभीराभिर्वाग्भिर्बिदधति सतां रन्जन्ममी II१६II

सवित्रीभिर्वाचां शशिमणि शिला भङ्गरुचिभि-
र्वशिन्याद्याभिस्त्वां सह जननि सञ्चिन्तयतियः ॥
स कर्ता काव्यानां भवति महतां भङ्गिसुभगै-
र्वचोभि र्वाग्देवी वदन कमला मोद मधुरैः ॥१७॥

तनुच्छाया भिस्ते तरुणतरणि श्रीधरणिभि-
र्दिवं सर्वामुर्वी मरुणि मनिमग्न्नां स्मरति यः ॥
भवन्त्यस्य त्रस्य द्वनहरिणशालीन नयनाः ।
सहोर्वश्यावश्याःकतिकतिनगीर्वाणगणिकाः ॥१८॥

मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो ।
हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथ कलाम् ॥
स सद्यः संक्षोभं नयति बनिता इत्यतिलघु ।
त्रिलोकी मप्याशु भ्रमयति रवीन्दु स्तनयुगाम् ॥१९॥

किरन्तीमङ्गेभ्यः किरण निकुरुम्बामृतरसं ।
हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिवयः ॥
स सर्पाणाँ दर्पं शमयति शकुन्ताधिप इव ।
ज्वरप्लुष्टांदृष्ट्या सुखयतिसुधाऽऽसारसिरया ॥२०॥