भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

"सौन्दर्य लहरी / पृष्ठ - ५ / आदि शंकराचार्य" के अवतरणों में अंतर

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
पंक्ति 11: पंक्ति 11:
 
उभाभ्यामेताभ्यामुदय विधिमुद्दिश्य दयया ।
 
उभाभ्यामेताभ्यामुदय विधिमुद्दिश्य दयया ।
 
सनाथाभ्यां जज्ञेजनक जननीमज्जगदिदम् ॥४१॥
 
सनाथाभ्यां जज्ञेजनक जननीमज्जगदिदम् ॥४१॥
 
  
 
गतै र्माणिक्यत्वं गगन मणिभिः सान्द्र घटितं ।
 
गतै र्माणिक्यत्वं गगन मणिभिः सान्द्र घटितं ।

00:08, 10 मई 2015 का अवतरण

तवाधारे मूले सह समयया लास्यपरया ।
नवात्मानं मन्ये नवरस महाताण्डव नटम् ॥
उभाभ्यामेताभ्यामुदय विधिमुद्दिश्य दयया ।
सनाथाभ्यां जज्ञेजनक जननीमज्जगदिदम् ॥४१॥

गतै र्माणिक्यत्वं गगन मणिभिः सान्द्र घटितं ।
किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः ॥
सनीडेयच्छायाच्छरणशबलं चन्द्र शकलम् ।
धनुः शौनासीरं किमिति न निबध्नातिधिषणाम् ॥४२॥

धुनोतु ध्वान्तंनस्तुलित दलितेन्दीवर वनं ।
घन स्निग्धश्लक्ष्णं चिकुरनिकुरुम्बं तव शिवे ॥
यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो ।
वसन्त्यस्मिन्मन्ये वलमथनवाटी वितपिनाम् ॥४३॥