भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

"सौन्दर्य लहरी / पृष्ठ - ५ / आदि शंकराचार्य" के अवतरणों में अंतर

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
पंक्ति 21: पंक्ति 21:
 
यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो ।
 
यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो ।
 
वसन्त्यस्मिन्मन्ये वलमथनवाटी वितपिनाम् ॥४३॥
 
वसन्त्यस्मिन्मन्ये वलमथनवाटी वितपिनाम् ॥४३॥
 +
 +
वहन्ती  सिन्दुरं  प्रबल  कबरी  भारतिमिर​-
 +
द्विषां बृन्दैर्बन्दीकृतमिव नवीनार्क किरणम् ।
 +
तनोतु  क्षेमं  नस्तव  वदन  सौन्दर्यलहरी-
 +
परीवाहस्त्रोतः  सरणिरिव सीमन्त सरणिः ॥४४॥
 +
 +
अरालैः स्वाभाव्यादलि कलभस श्रीभिरलकैः ।
 +
परीतं ते वक्त्रं परिहसति पंकेरुहरुचिम् ॥
 +
दरस्मेरे यस्मिन् दशन रुचि किञ्जल्करुचिरे ।
 +
सुगन्धौ माद्यन्ति स्मरदहन चक्षुर्मधुलिहः ॥४५॥
 
</poem>
 
</poem>

11:28, 15 मई 2015 का अवतरण

तवाधारे मूले सह समयया लास्यपरया ।
नवात्मानं मन्ये नवरस महाताण्डव नटम् ॥
उभाभ्यामेताभ्यामुदय विधिमुद्दिश्य दयया ।
सनाथाभ्यां जज्ञेजनक जननीमज्जगदिदम् ॥४१॥

गतै र्माणिक्यत्वं गगन मणिभिः सान्द्र घटितं ।
किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः ॥
सनीडेयच्छायाच्छरणशबलं चन्द्र शकलम् ।
धनुः शौनासीरं किमिति न निबध्नातिधिषणाम् ॥४२॥

धुनोतु ध्वान्तंनस्तुलित दलितेन्दीवर वनं ।
घन स्निग्धश्लक्ष्णं चिकुरनिकुरुम्बं तव शिवे ॥
यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो ।
वसन्त्यस्मिन्मन्ये वलमथनवाटी वितपिनाम् ॥४३॥

वहन्ती सिन्दुरं प्रबल कबरी भारतिमिर​-
द्विषां बृन्दैर्बन्दीकृतमिव नवीनार्क किरणम् ।
तनोतु क्षेमं नस्तव वदन सौन्दर्यलहरी-
परीवाहस्त्रोतः सरणिरिव सीमन्त सरणिः ॥४४॥

अरालैः स्वाभाव्यादलि कलभस श्रीभिरलकैः ।
परीतं ते वक्त्रं परिहसति पंकेरुहरुचिम् ॥
दरस्मेरे यस्मिन् दशन रुचि किञ्जल्करुचिरे ।
सुगन्धौ माद्यन्ति स्मरदहन चक्षुर्मधुलिहः ॥४५॥