भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

Changes

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो ।
वसन्त्यस्मिन्मन्ये वलमथनवाटी वितपिनाम् ॥४३॥
 
वहन्ती सिन्दुरं प्रबल कबरी भारतिमिर​-
द्विषां बृन्दैर्बन्दीकृतमिव नवीनार्क किरणम् ।
तनोतु क्षेमं नस्तव वदन सौन्दर्यलहरी-
परीवाहस्त्रोतः सरणिरिव सीमन्त सरणिः ॥४४॥
 
अरालैः स्वाभाव्यादलि कलभस श्रीभिरलकैः ।
परीतं ते वक्त्रं परिहसति पंकेरुहरुचिम् ॥
दरस्मेरे यस्मिन् दशन रुचि किञ्जल्करुचिरे ।
सुगन्धौ माद्यन्ति स्मरदहन चक्षुर्मधुलिहः ॥४५॥
</poem>
514
edits