भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

"सौन्दर्य लहरी / पृष्ठ - ८ / आदि शंकराचार्य" के अवतरणों में अंतर

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
('{{KKGlobal}} {{KKRachna |रचनाकार=आदि शंकराचार्य |अनुवादक= |संग्रह=...' के साथ नया पृष्ठ बनाया)
 
पंक्ति 7: पंक्ति 7:
 
{{KKCatSanskritRachna}}
 
{{KKCatSanskritRachna}}
 
<poem>
 
<poem>
 +
नखानामुद्योतैर्नवनलिनरागं  विहसतां   
 +
कराणां ते कान्तिं कथय कथयामः कथमुमे ।
 +
कयाचिद्वा साम्यं भजतु कलया हन्त कमलं
 +
यदि क्रीडल्लक्ष्मी चरणतललाक्षाऽऽरुण दलम् ॥७१॥
 +
 +
समं देविस्कन्द द्विप वदन पीतं स्तनयुगं
 +
तवेदं नः खेदं हरतु सततं प्रस्‍नुतमुखं ।
 +
यदालोक्‍या शङ्काऽऽकुलित हृदयो हासजनकः 
 +
स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झटिति ॥७२॥

07:15, 5 जुलाई 2022 का अवतरण

नखानामुद्योतैर्नवनलिनरागं विहसतां
कराणां ते कान्तिं कथय कथयामः कथमुमे ।
कयाचिद्वा साम्यं भजतु कलया हन्त कमलं
यदि क्रीडल्लक्ष्मी चरणतललाक्षाऽऽरुण दलम् ॥७१॥

समं देविस्कन्द द्विप वदन पीतं स्तनयुगं
तवेदं नः खेदं हरतु सततं प्रस्‍नुतमुखं ।
यदालोक्‍या शङ्काऽऽकुलित हृदयो हासजनकः
स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झटिति ॥७२॥