भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

"सौन्दर्य लहरी / पृष्ठ - 9 / आदि शंकराचार्य" के अवतरणों में अंतर

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
('{{KKGlobal}} {{KKRachna |रचनाकार=आदि शंकराचार्य |अनुवादक= |संग्रह=...' के साथ नया पृष्ठ बनाया)
 
 
पंक्ति 11: पंक्ति 11:
 
अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं
 
अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं
 
नितम्ब प्राग्भारः स्थगयतिलघुत्वंनयति च ॥ ८१॥
 
नितम्ब प्राग्भारः स्थगयतिलघुत्वंनयति च ॥ ८१॥
 +
 +
करीन्द्राणां शुण्डाः कनक कदली काण्डपटली -
 +
मुभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवती ।
 +
सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते
 +
विजिग्‍ये जानुभ्यांविबुधकरिकुम्भद्वयमसि ॥८२॥
 +
 +
पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते
 +
निषङ्गौ जङ्घेते विषमविशिखो बाढमकृत ।
 +
यदग्रे दृश्यन्ते दश शरफलाः पादयुगली -
 +
नखाग्रच्छद्मानः  सुरमकुटशाणैकनिशिताः ॥८३॥
 +
 +
श्रुतीनां मूर्धानो दधति तव यौ शेखरतया
 +
ममाप्येतौ मातः शिरसि दयया धेहि चरणौ ।
 +
ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी
 +
ययोर्लाक्षालक्ष्मीररुणहरिचूडामणि रुचिः ॥८४॥
 +
 +
नमोवाकं ब्रूमो नयनरमणीयाय पदयो -
 +
स्तवास्मै द्वन्द्वाय स्फुटरुचि रसालक्तकवते ।
 +
असूयत्यत्यन्तं यदभिहननाय स्पृहयते
 +
पशूनामीशानः प्रमदवनकंकेलितरवे ॥८५॥
 +
 +
मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं
 +
ललाटे भर्तारं चरणकमले ताडयति ते ।
 +
चिरादन्तःशल्यं दहनकृतमुन्मूलितवता
 +
तुलाकोटिक्वाणैः किलिकिलितमीशानरिपुणा ॥८६॥
 +
 +
हिमानी हन्तव्यं हिमगिरिनिवासैकचतुरौ
 +
निशायां निद्राणं निशि चरमभागे च विशदौ ।
 +
परं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनां
 +
सरोजंत्वत्पादौ जननि जयतश्चित्रमिह किम् ॥८७॥
 +
 +
पदं ते कीर्तीनां प्रपदमपदं देवि विपदां
 +
कथं नीतं सद्भिः कठिनकमठीखर्परतुलाम् ।
 +
कथं चिद्वाहुभ्यामुपयमन काले पुरभिदा
 +
यदादायन्यस्तं दृषदि दयमानेन मनसा ॥८८॥
 +
 +
नखैर्नाकस्त्रीणां करकमल संकोच शशिभि -
 +
स्तरूणां दिव्यानां हसत इवते चण्डि चरणौ ।
 +
फलानि स्वःस्थेभ्यः किसलयकराग्रेण ददतां
 +
दरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ ॥८९॥
 +
 +
ददाने दीनेभ्यः श्रियमनिशमाशानुऽसदृशी -
 +
ममन्दं सौन्दर्य प्रकरमकरन्दं विकिरति ।
 +
तवास्मिन्मन्दार स्तबक सुभगे यातु चरणे
 +
निमज्जन्मज्जीवः करणचरणः षट्‍चरणताम् ॥९०॥
 +
<poem>

15:34, 8 जुलाई 2022 के समय का अवतरण

गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजा -
न्नितम्बादाच्छिद्य त्वयिहरणरूपेणनिदधे ।
अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं
नितम्ब प्राग्भारः स्थगयतिलघुत्वंनयति च ॥ ८१॥

करीन्द्राणां शुण्डाः कनक कदली काण्डपटली -
मुभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवती ।
सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते
विजिग्‍ये जानुभ्यांविबुधकरिकुम्भद्वयमसि ॥८२॥

पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते
निषङ्गौ जङ्घेते विषमविशिखो बाढमकृत ।
यदग्रे दृश्यन्ते दश शरफलाः पादयुगली -
नखाग्रच्छद्मानः सुरमकुटशाणैकनिशिताः ॥८३॥

श्रुतीनां मूर्धानो दधति तव यौ शेखरतया
ममाप्येतौ मातः शिरसि दयया धेहि चरणौ ।
ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी
ययोर्लाक्षालक्ष्मीररुणहरिचूडामणि रुचिः ॥८४॥

नमोवाकं ब्रूमो नयनरमणीयाय पदयो -
स्तवास्मै द्वन्द्वाय स्फुटरुचि रसालक्तकवते ।
असूयत्यत्यन्तं यदभिहननाय स्पृहयते
पशूनामीशानः प्रमदवनकंकेलितरवे ॥८५॥

मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं
ललाटे भर्तारं चरणकमले ताडयति ते ।
चिरादन्तःशल्यं दहनकृतमुन्मूलितवता
तुलाकोटिक्वाणैः किलिकिलितमीशानरिपुणा ॥८६॥

हिमानी हन्तव्यं हिमगिरिनिवासैकचतुरौ
निशायां निद्राणं निशि चरमभागे च विशदौ ।
परं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनां
सरोजंत्वत्पादौ जननि जयतश्चित्रमिह किम् ॥८७॥

पदं ते कीर्तीनां प्रपदमपदं देवि विपदां
कथं नीतं सद्भिः कठिनकमठीखर्परतुलाम् ।
कथं चिद्वाहुभ्यामुपयमन काले पुरभिदा
यदादायन्यस्तं दृषदि दयमानेन मनसा ॥८८॥

नखैर्नाकस्त्रीणां करकमल संकोच शशिभि -
स्तरूणां दिव्यानां हसत इवते चण्डि चरणौ ।
फलानि स्वःस्थेभ्यः किसलयकराग्रेण ददतां
दरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ ॥८९॥

ददाने दीनेभ्यः श्रियमनिशमाशानुऽसदृशी -
ममन्दं सौन्दर्य प्रकरमकरन्दं विकिरति ।
तवास्मिन्मन्दार स्तबक सुभगे यातु चरणे
निमज्जन्मज्जीवः करणचरणः षट्‍चरणताम् ॥९०॥