Last modified on 16 जुलाई 2017, at 22:33

कवितानिकषोपल / लक्ष्मण कवि


कवितानिकषोपल
(वि.सं. १८३१ पूर्व)

नेपालदेशं त्रिवसुन्धरेशं पुरं च जित्वा मकवानपूर्वम् ।
विद्राव्य नावापवलं च भूमौ स चक्रवर्तित्वमितो विभाति ।।१३।।

आपीनकोमलनोज्ञशुभाङ्कदेहा
दिव्याम्बराभरणमात्रकृतोरुभाराः ।
देवालयं कथमपि स्वगृहादुपेत्य
पाद्यादिभिर्विरचयन्ति पुरः सपर्याम् ।।२४।।

यान्यायुधानि रणसङ्ग्रहणोचितानि
प्रकारदुर्गपरिखावलयानि यानि ।
शोभैव तानि रिपवः सुरसत्तयैव
नात्युत्कटैरपि बलैर्मथितुं समर्था ।।२६।।

नागैर्नगेन्द्रतुलितैस्तरलैस्तुरङ्गै-
रम्भोधरध्वनिभिराशु रथैरसंख्यैः ।
पद्गैश्च भीषणतरैधृतखड्गचापै-
र्नियान्ति राजगतयः सहसैन्यपालाः ।।३३।।

रुध्वा चतुर्द्दिशमतीव बलैः प्रगल्भैः
प्राकारमुन्नलमपीह लिलङि्घषन्तः ।
सेनाधिपा रचितभीषणविरघोषाः
शश्वन्मतांसि धुनते परवीरपुंसाम् ।।४१।।

राजा प्रविश्य एवं क्रमेण सर्वपदार्थपरिपूर्णसर्वकोष्ठालोकनाज्जातानंदो बहिर्निसृत्य सदसि स्थितो ब्राह्मणाद्यर्पितपुष्पभारनतमौलिर्यथोचितमभिधाय पुरस्कृत्य कवीन् विससर्ज ।

('कवितानिकषोपल' बाट उद्धृतांश)