भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

महोपनिषत् / प्रथमोध्यायः / संस्कृतम्‌

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

शुको नाम महातेजाः स्वरूपानन्दतत्परः।
जातमात्रेण मुनिराड् यत्सत्यं तदवाप्तवान्॥१॥

तेनासौ स्वविवेकेन स्वयमेव महामनाः।
प्रविचार्य चिरं साधु स्वात्मनिश्चयमाप्तवान्॥२॥

अनाख्यत्वादगम्यत्वान्मनःषष्ठेन्द्रियस्थितेः।
चिन्मात्रमेवमात्माणुराकाशादपि सूक्ष्मकः॥३॥

चिदणोः परमस्यान्तः कोटिब्रह्माण्डरेणवः।
उत्पत्तिस्थितिमभ्येत्य लीयन्ते शक्तिपर्ययात्॥४॥

आकाशं बाह्यशून्यत्वादनाकाशं तु चित्त्वतः।
न किंचिद्यदनिर्देश्यं वस्तु सत्तेति किंचन॥५॥

चेतनोऽसौ प्रकाशत्वाद्वेद्याभावाच्छिलोपमः।
स्वात्मनि व्योमनि स्वस्थे जगदुन्मेषचित्रकृत्॥६॥

तद्भामात्रमिदं विश्वमिति न स्यात्ततः पृथक्।
जगद्भेदोऽपि तद्भानमिति भेदोऽपि तन्मयः॥७॥

सर्वगः सर्वसम्बन्धो गत्यभावान्न गच्छति।
नास्त्यसावश्रयाभावात्सद्रूपत्वादथास्ति च॥८॥

विज्ञानमानन्दं ब्रह्म रातेर्दातुः परायणम्।
सर्वसंकल्पसंन्यासश्चेतसा यत्परिग्रहः॥९॥

जाग्रतः प्रत्ययाभावं यस्याहुः प्रत्ययं बुधाः।
यत्संकोचविकासाभ्यां जगत्प्रलयसृष्टयः॥१०॥

निष्ठा वेदान्तवाक्यानामथ वाचामगोचरः।
अहं सच्चित्परानन्दब्रह्मैवास्मि न चेतरः॥११॥

स्वयैव सूक्ष्मया बुद्ध्या सर्वं विज्ञातवाञ्छुकः।
स्वयं प्राप्ते परे वस्तुन्यविश्रान्तमनाः स्थितः॥१२॥

इदं वस्त्विति विश्वासं नासावात्मन्युपाययौ।
केवलं विररामास्य चेतो विषयचापलम्।
भोगेभ्यो भूरिभङ्गेभ्यो धाराभ्य इव चातकः॥१३॥

एकदा सोऽमलप्रज्ञो मेरावेकान्तसंस्थितः।
पप्रच्छ पितरं भक्त्या कृष्णद्वैपायनं मुनिम्॥१४॥

संसाराडम्बरमिदं कथमभ्युत्थितं मुने।
कथं च प्रशमं याति किं यत्कस्य कदा वद॥१५॥

एवं पृष्टेन मुनिना व्यासेनाखिलमात्मजे।
यथावदखिलं प्रोक्तं वक्तव्यं विदितात्मना॥१६॥

अज्ञासिषं पूर्वमेवमहमित्यथ तत्पितुः।
स शुकः स्वकया बुद्ध्या न वाक्यं बहु मन्यते॥१७॥

व्यासोऽपि भगवान्बुद्ध्वा पुत्राभिप्रायमीदृशम्।
प्रत्युवाच पुनः पुत्रं नाहं जानामि तत्त्वतः॥१८॥

जनको नाम भूपालो विद्यते मिथिलापुरे।
यथावद्वेत्त्यसौ वेद्यं तस्मात्सर्वमवाप्स्यसि॥१९॥

पित्रेत्युक्तः शुकः प्रायात्सुमेरोर्वसुधातलम्।
विदेहनगरीं प्राप जनकेनाभिपालिताम्॥२०॥

आवेदितोऽसौ याष्टीकैर्जनकाय महात्मने।
द्वारि व्याससुतो राजञ्छुकोऽत्र स्थितवानिति॥२१॥

जिज्ञासार्थं शुकस्यासावास्तामेवेत्यवज्ञया।
उक्त्वा बभूव जनकस्तूष्णीं सप्त दिनान्यथ॥२२॥

ततः प्रवेशयामास जनकः शुकमङ्गणे।
तत्राहानि स सप्तैव तथैवावसदुन्मनाः॥२३॥

ततः प्रवेशयामास जनकोऽन्तःपुराजिरे।
राजा न दृश्यते तावदिति सप्तदिनानि तम्॥२४॥

तत्रोन्मदाभिः कान्ताभिर्भोजनैर्भोगसंचयैः।
जनको लालयामास शुकं शशिनिभाननम्॥२५॥

ते भोगास्तानि भोज्यानि व्यासपुत्रस्य तन्मनः।
नाजह्वुर्मन्दपवनो बद्धपीठमिवाचलम्॥२६॥

केवलं सुसमः स्वच्छो मौनी मुदितमानसः।
संपूर्ण इव शीतांशुरतिष्ठदमलः शुकः॥२७॥

परिज्ञातस्वभावं तं शुकं स जनको नृपः।
आनीय मुदितात्मानमवलोक्य ननाम ह॥२८॥

निःशेषितजगत्कार्यः प्राप्ताखिलमनोरथः।
किमीप्सितं तवेत्याह कृतस्वागत आह तम्॥२९॥

संसाराडम्बरमिदं कथमभ्युत्थितं गुरो।
कथं प्रशममायाति यथावत्कथयाशु मे॥३०॥

यथावदखिलं प्रोक्तं जनकेन महात्मना।
तदेव तत्पुरा प्रोक्तं तस्य पित्रा महाधिया॥३१॥

स्वयमेव मया पूर्वमभिज्ञातं विशेषतः।
एतदेव हि पृष्टेन पित्रा मे समुदाहृतम्॥३२॥

भवताप्येष एवार्थः कथितो वाग्विदां वर।
एष एव हि वाक्यार्थः शास्त्रेषु परिदृश्यते॥३३॥

मनोविकल्पसंजातं तद्विकल्पपरिक्षयात्।
क्षीयते दग्धसंसारो निःसार इति निश्चितः॥३४॥

तत्किमेतन्महाभाग सत्यं ब्रूहि ममाचलम्।
त्वत्तो विश्रममाप्नोमि चेतसा भ्रमता जगत्॥३५॥

श्रुणु तावदिदानीं त्वं कथ्यमानमिदं मया।
श्रीशुकं ज्ञानविस्तारं बुद्धिसारान्तरान्तरम्॥३६॥

यद्विज्ञानात्पुमान्सद्यो जीवन्मुक्तत्वमाप्नुयात्॥३७॥

दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम्।
संपन्नं चेत्तदुत्पन्ना परा निर्वाणनिर्वृतिः॥३८॥

अशेषेण परित्यागो वासनायां य उत्तमः।
मोक्ष इत्युच्यते सद्भिः स एव विमलक्रमः॥३९॥

ये शुद्धवासना भूयो न जन्मानर्थभागिनः।
ज्ञातज्ञेयास्त उच्यन्ते जीवन्मुक्ता महाधियः॥४०॥

पदार्थभावनादार्ढ्यं बन्ध इत्यभिधीयते।
वासनातानवं ब्रह्मन्मोक्ष इत्यभिधीयते॥४१॥

तपः प्रभृतिना यस्मै हेतुनैव विना पुनः।
भोगा इह न रोचन्ते स जीवन्मुक्त उच्यते॥४२॥

आपतत्सु यथाकालं सुखदुःखेष्वनारतः।
न हृष्यति ग्लायति यः स जीवन्मुक्त उच्यते॥४३॥

हर्षामर्षभयक्रोधकामकार्पण्यदृष्टिभिः।
न परामृश्यते योऽन्तः स जीवन्मुक्त उच्यते॥४४॥

अहंकारमयीं त्यक्त्वा वासनां लीलयैव यः।
तिष्ठति ध्येयसंत्यागी स जीवन्मुक्त उच्यते॥४५॥

ईप्सितानीप्सिते न स्तो यस्यान्तर्वर्तिदृष्टिषु।
सुषुप्तिवद्यश्चरति स जीवन्मुक्त उच्यते॥४६॥

अध्यात्मरतिरासीनः पूर्णः पावनमानसः।
प्राप्तानुत्तमविश्रान्तिर्न किंचिदिह वाञ्छति।
यो जीवति गतस्नेहः स जीवन्मुक्त उच्यते॥४७॥

संवेद्येन हृदाकाशे मनागपि न लिप्यते।
यस्यासावजडा संवित्स जीवन्मुक्त उच्यते॥४८॥

रागद्वेषौ सुखं दुःखं धर्माधर्मौ फलाफले।
यः करोत्यनपेक्ष्यैव स जीवन्मुक्त उच्यते॥४९॥

मौनवान्निरहंभावो निर्मानो मुक्तमत्सरः।
यः करोति गतोद्वेगः स जीवन्मुक्त उच्यते॥५०॥

सर्वत्र विगतस्नेहो यः साक्षिवदवस्थितः।
निरिच्छो वर्तते कार्ये स जीवन्मुक्त उच्यते॥५१॥

येन धर्ममधर्मं च मनोमननमीहितम्।
सर्वमन्तः परित्यक्तं स जीवन्मुक्त उच्यते॥५२॥

यावती दृश्यकलना सकलेयं विलोक्यते।
सा येन सुष्ठु संत्यक्ता स जीवन्मुक्त उच्यते॥५३॥

कट्वम्ललवणं तिक्तममृष्टं मृष्टमेव च।
सममेव च यो भुङ्क्ते स जीवन्मुक्त उच्यते॥५४॥

जरामरणमापच्च राज्यं दारिद्र्यमेव च।
रम्यमित्येव यो भुङ्क्ते स जीवन्मुक्त उच्यते॥५५॥

धर्माधर्मौ सुखं दुःखं तथा मरणजन्मनी।
धिया येन सुसंत्यक्तं स जीवन्मुक्त उच्यते॥५६॥

उद्वेगानन्दरहितः समया स्वच्छया धिया।
न शोचते न चोदेति स जीवन्मुक्त उच्यते॥५७॥

सर्वेच्छाः सकलाः शङ्काः सर्वेहाः सर्वनिश्चयाः।
धिया येन परित्यक्ताः स जीवन्मुक्त उच्यते॥५८॥

जन्मस्थितिविनाशेषु सोदयास्तमयेषु च।
सममेव मनो यस्य स जीवन्मुक्त उच्यते॥५९॥

न किंचन द्वेष्टि तथा न किंचिदपि काङ्क्षति।
भुङ्क्ते यः प्रकृतान्भोगान्स जीवन्मुक्त उच्यते॥६०॥

शान्तसंसारकलनः कलावानपि निष्कलः।
यः सचित्तोऽपि निश्चित्तः स जीवन्मुक्त उच्यते॥६१॥

यः समस्तार्थजालेषु व्यवहार्यपि निःस्पृहः।
परार्थेष्विव पूर्णात्मा स जीवन्मुक्त उच्यते॥६२॥

जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते।
विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव॥६३॥

विदेहमुक्तो नोदेति नास्तमेति न शाम्यति।
न सन्नासन्न दूरस्थो न चाहं न च नेतरः॥६४॥

ततः स्तिमितगंभीरं न तेजो न तमस्ततम्।
अनाख्यमनभिव्यक्तं सत्किंचिदवशिष्यते॥६५॥
न शून्यं नापि चाकारो न दृश्यं नापि दर्शनम्।
न च भूतपदार्थौघसदनन्ततया स्थितम्॥६६॥

किमप्यव्यपदेशात्मा पूर्णात्पूर्णतराकृतिः।
न सन्नासन्न सदसन्न भावो भावनं न च॥६७॥

चिन्मात्रं चैत्यरहितमनन्तमजरं शिवम्।
अनादिमध्यपर्यन्तं यदनादि निरामयम्॥६८॥

द्रष्टृदर्शनदृश्यानां मध्ये यद्दर्शनं स्मृतम्।
नातः परतरं किंचिन्निश्चयोऽस्त्यपरो मुने॥६९॥

स्वयमेव त्वया ज्ञातं गुरुतश्च पुनः श्रुतम्।
स्वसंकल्पवशाद्बद्धो निःसंकल्पाद्विमुच्यते॥७०॥

तेन स्वयं त्वया ज्ञातं ज्ञेयं यस्य महात्मनः।
भोगेभ्यो ह्यरतिर्जाता दृश्याद्वा सकलादिह॥७१॥

प्राप्तं प्राप्तव्यमखिलं भवता पूर्णचेतसा।
स्वरूपे तपसि ब्रह्मन्मुक्तस्त्वं भ्रान्तिमुत्सृज॥७२॥

अतिबाह्यं तथा बाह्यमन्तराभ्यन्तरं धियः।
शुक पश्यन्न पश्येस्त्वं साक्षी संपूर्णकेवलः॥७३॥

विशश्राम शुकस्तूष्णीं स्वस्थे परमवस्तुनि।
वीतशोकभयायासो निरीहश्छिन्नसंशयः॥७४॥

जगाम शिखरं मेरोः समाध्यर्थमखण्डितम्॥७५॥

तत्र वर्षसहस्राणि निर्विकल्पसमाधिना।
देशे स्थित्वा शशामासावात्मन्यस्नेहदीपवत्॥७६॥

व्यपगतकलनाकलङ्कशुद्धः स्वयममलात्मनि पावने पदेऽसौ।
सलिलकण इवांबुधौ महात्मा विगलितवासनमेकतां जगाम॥७७॥

इति प्रथमोध्यायः॥१॥